________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||५|| नियुक्ति: [१३२], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
दीप
तम्हा दयाइगुणमुट्ठिएहि भमरोव अपहवित्तीहिं । साहूहिं साहिउ त्ति उचिटुं मंगलं धम्मो ॥ १३२॥ व्याख्या-तस्मादयादिगुणसुस्थितैः, आदिशब्दात् सत्यादिपरिग्रहः, भ्रमर इवावधवृत्तिभिः, कै?-साधुभिः15 'साधितो निष्पादितः, 'उत्कृष्टं मङ्गलम्' प्रधानं महाल 'धर्मः' प्राग्निरूपितशब्दार्थ इति गाथार्थः ॥१३२॥ इदानीं निगमनविशुद्धिमभिधातुकाम आह
निगमणसुद्धी तित्वंतरावि धम्मस्थमुजया विहरे । भण्णइ कायाण ते जयणं न मुणति न फरेंति ॥ १३ ॥ व्याख्या-निगमनशुद्धिः प्रतिपाद्यते, अत्राह-तीर्थान्तरीया अपि' चरकपरिव्राजकादयः, किम् ?-'धर्मार्थ धर्माय 'उद्यता' उद्युक्ता विहरन्ति, अतस्तेऽपि साधवः एवेत्यभिप्रायः । भण्यतेऽत्र प्रतिवचनम्, 'कायानां| पृथिव्यादीनां 'ते' चरकादयः, किम्-यतना-प्रयत्नकरणलक्षणां 'न मन्यन्ते(मुणन्ति) न जानन्ति न मन्वते| वा तथाविधागमाश्रवणात्, न कुर्वन्ति, परिज्ञानाभावात्, भावितमेवेदमधस्तादिति गाथार्थः ॥१३शा किंच
न य उम्पामाइसुखं भुजंती महुयरा वडणुवरोही । नेव य तिगुत्तिगुत्ता जह साहू निच्चकालंपि ॥ १३४ ॥ व्याख्या-न चोद्गमादिशुद्धं भुञ्जते, आदिशब्दादुत्पादनादिपरिग्रहा, 'मधुकरा इव' भ्रमरा इंव सत्त्वानामनुपरोधिनः सन्तो, नैव च त्रिगुप्तिगुप्ताः, यथा साधवो नित्यकालमपि, एतदुक्तं भवति-यथा साधवो
१ यथा साधयोऽनुपरोधिनः सन्तो भ्रमरा इव उद्गमादिशुद्धं भुनते न तथा ते चरकादयः न च विपत्तिप्ता यथा साधवः,
अनुक्रम
CONG
~158~