SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||५|| नियुक्ति: [१२९], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत सूत्रांक/ गाथांक ||१|| दशवैका हारि-वृत्ति ॥७३॥ यवा: दीप व्याख्या-'उपसंहार' उपनयः, भ्रमरा यथा अवधजीविनः तथा 'श्रमणा अपि साधवोऽप्येतावतवां-18 दुमपुशेनेति गाथादलार्थः । इतव भ्रमरसाधूनां नानात्वमवसेयं, यत आह सूत्रकार:-नानापिण्डरया दन्तादपिका० इति नाना-अनेकप्रकारोऽभिग्रहविशेषात्पतिगृहमल्पाल्पग्रहणाच पिण्ड-आहारपिण्डा, नाना चासो पिडश्च | दशावनानापिण्डः, अन्तमान्तादिर्वा, तस्मिन् रता-अनुढेगवन्तः, 'दान्ता' इन्द्रियदमनेन, अनयोश्च स्वरूपमधस्तपसि प्रतिपादितमेव, अब चोपन्यस्तगाथाचरमदलस्यावसरः 'दान्ता' इति पुनः पदे सौत्रे, किम् ?-ज्ञातव्यो । वाक्पशेषोऽयमिति गाथाथैः ॥ १२९॥ किंविशिष्टो वाक्यशेषः?, दान्ता ईर्यादिसमिताश्च । तथा चाह जह इत्थ चेव इरिथाइएमु सव्वमि दिक्खियपयारे । तसथावरभूयहियं जयंति सम्भावियं साह ।। १३०॥ है। व्याख्या-यथा 'अत्रैव' अधिकृताध्ययने भ्रमरोपमयैषणासमिती यतन्ते, तथा ईयादिष्वपि तथा सर्वस्मिन् 'दीक्षितपचारे' साध्वाचरितव्य इत्यर्थः, किम् ?-बसस्थावरभूतहितं यतन्ते 'सादाविक' पारमार्थिक साधष इति गाथार्थः ॥१३०॥ अन्ये पुनरिदं गाथादलं निगमने व्याख्यानयन्ति, न च तदतिचारु, यत आह उपसंहारविसुद्धी एस समत्ता उ निगमणं तेणं । वुश्चति साहुणोत्ति (य) जेणं ते महुयरसमाणा ।। १३१॥ व्याख्या-उपसंहारविशुद्धिरेषा समाप्ता तु, अधुना निगमनावसरः, तच सौत्रमुपदर्शयति-निगमनमिति द्वारपरामर्शः, तेनोच्यन्ते साधव इति, येन प्रकारेण ते मधुकरसमाना-उक्तन्पायेन भ्रमरतुल्या इति गाथार्थः॥१३१ । निगमनार्थमेव स्पष्टयति अनुक्रम ~157~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy