________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||५|| नियुक्ति: [१२६], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्रा४२] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
********************
दीप
व्याख्या-उपमा खलु 'एषा' मधुकरसमेत्यादिरूपा कृता 'पूर्वोक्तात्' पूर्वोक्तेन 'देशलक्षणोपनयाद' देशलक्षणोपनयेन, यथा चन्द्रमुखी कन्येति, तृतीयाथों चेह पञ्चमी, इयं चानियतवृत्तिनिमित्तं कृता, अहिंसानुपालनार्थम, इदं च भावय(यिष्य)त्येवेति गाथार्थः ॥ १२६ ॥
जह दुमगणा उ तह नगरजणवया पयणपायणसहावा । जह भमरा तह मुणिणो नवरि अदत्तं न मुंजति ॥ १२७ ॥ व्याख्या-यथा 'दुमगणाः' वृक्षसङ्घाताः स्वभावत एव पुष्पफलनखभावाः तथैव 'नगरजनपदा' नगरादिलोकाः खपमेव पचनपाचनखभावा वर्तन्ते, यथा भ्रमरा इति, भावार्थं वक्ष्यति, तथा मुनयो नवरम्-एतावा|विशेषः-अदत्तं खामिभिने भुञ्जन्त इति गाथार्थः ॥ १२७ ॥ अमुमेवार्थ स्पष्टपति
कुसुमे सहावफुल्ले आहारंति भमरा जह नहा उ । भत्तं सहावसिद्धं समणसुविहिया गवेसंति ॥ १२८ ॥ व्याख्या-'कुसुमे पुष्पे 'स्वभावफुल्ले प्रकृतिविकसिते 'आहारयन्ति' कुमुमरसं पिबन्ति 'भ्रमरा' मधुकरार 'यथा' येन प्रकारेण कुसुमपीडामनुत्पादयन्तः 'तथा' तेनैव प्रकारेण 'भक्तम्' ओदनादि 'खभावसिद्धम्। आत्मार्थ कृतम् उद्गमादिदोषरहितम् इत्य, श्रमणाश्च ते सुविहिताश्च श्रमणसुविहिता:-शोभनानुष्ठा-1 नवन्त इत्यर्थः 'गवेषयन्ति' अन्वेषयन्तीति गाथार्थः ॥१२८ ॥ साम्प्रतं पूर्वोक्को यो दोषः मधुकरसमा इत्यत्र तत्परिजिहीर्षयैव यावतोपसंहारः क्रियते तदुपदर्शयन्नाह
उवसंहारो भमरा जह तह समणावि अवहजीवित्ति । दंतत्ति पुण पर्यमी नायव्वं वफसेसमिणं ॥ १२९॥.
अनुक्रम
RAMESHOCIEOSROCKS
दा.१३०
JamEducataithe
~156~