SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-]/ गाथा ||५|| नियुक्ति: [१२४], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत सूत्रांक/ गाथांक ||५|| दशवैका सस्कालिकन्यायप्रदर्शनार्थः, तथा चैते साधवः सर्वकालमेव 'यथाकृतेषु' आत्मार्थमभिनिवर्तितेष्वाहारादिषु दुमपुहारि-वृत्तिरीयन्ते' गच्छन्ति, वर्तन्ते इत्यर्थः, 'पुष्पेषु भ्रमरा यधा' इति, एतच पूर्व भावितमेवेति सूत्राधेः ॥ ४॥ यत-ICI पिका० ॥७२॥ श्चैवमतो उपसंहारमहुगारसमा बुद्धा, जे भवंति अणिस्सिया।नाणापिंडरया दंता, तेण वुचंति साहुणो ॥५॥: शुद्धिः त्तिबेमि। पढमं दुमपुफियज्झयणं समत्तं ॥१॥ अस्य व्याख्या-'मधुकरसमा भ्रमरतुल्याः बुध्यन्ते स्म बुद्धा-अधिगततत्वा इत्यर्थः, क एवंभूता इत्यत आह-ये भवन्ति भ्रमन्ति वा 'अनिश्रिताः' कुलादिष्वप्रतिबद्धा इत्यर्थः, अत्राह अस्संजएहिं भमरेहि जइ समा संजया खलु भवंति । एवं(य) उवर्म किच्चा नूर्ण अस्संजया समणा ॥ १२५ ॥ व्याख्या-'असंयतः कुतश्चिदप्यनिवृत्तः 'भ्रमरैः षट्पदैः यदि 'समाः' तुल्याः 'संयता' साधवः, खIIल्विति समा एव भवन्ति, ततश्चासंझिनोऽपिते, अत एवैनामित्यप्रकारामुपमां कृत्वा इदमापचते-नूनमसं यताः श्रमणा इति गाथार्थः ॥ १२५ ॥ एवमुक्ते सत्याहाचार्य:-एतचायुक्तं, सूत्रोक्तविशेषणतिरस्कृतत्वात्, तथा च बुद्धग्रहणादसंज्ञिनो व्यवच्छेदः, अनिश्रितग्रहणाचासंयतवस्येति । नियुक्तिकारस्त्वाह ॥७२॥ उवमा खलु एस कया पुबुत्ता देसलक्खणोवणया । अणिययवित्तिनिमित्तं अहिंसअणुपालणद्वाए ॥ १२६ ।। दीप अनुक्रम ~155~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy