________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||४|| नियुक्ति : [१२३], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||४||
दाणेति दत्तगिहण भत्ते भज सेव फासुगेण्हणया । एसणतिगंमि निरया उवसंहारस्स सुद्धि इमा ।। १२३ ॥ व्याख्या-'दानेति' सूत्रे दानग्रहणं वत्सग्रहणप्रतिपादनार्थम्, दत्तमेव गृह्णन्ति, नादत्तम्, 'भक्त' इति भक्तग्रहणं 'भज सेवायाम्' इत्यस्य निष्ठान्तस्य भवति, अर्थश्चास्य प्रासुकग्रहणं, प्रामुकम्-आधाकर्मादिरहितं
गृह्णन्ति, नेतरदिति, एसण त्ति एषणाग्रहणम्, 'एपणात्रितये गवेषणादिलक्षणे 'निरताः' सक्ताः, उपसं-IN |8हारस्य-उपनयस्य शुद्धिः 'इयं वक्ष्यमाणलक्षणेति गाथार्थः॥१२३ ॥
अवि भमरमहुयरिगणा अविदिन्नं आवियंति कुसुमरसं । समणा पुण भगवन्तो नादिन्नं भोतुमिच्छति ।। १२४ ॥ | व्याख्या-अपि भ्रमरमधुकरीगणा, मधुकरीग्रहणमिहापि स्त्रीसंग्रहार्थं, जातिसंग्रहार्थमिति चान्ये, अविदत्तं सन्तं, किम्?-आपियन्ति 'कुसुमरसं' कुसुमासवम्, श्रमणाः पुनर्भगवन्तो नादत्तं भोक्तुमिच्छन्तीति विशेष इति गाथार्थः ॥१२४ ॥ साम्प्रतं सूत्रेणैवोपसंहारविशुडिरुच्यते-कश्चिदाह-दाणभत्तेसणे रया' इत्युक्तम्, यत एवमत एव लोको भक्त्याकृष्टमानसस्तेभ्यः प्रयच्छत्याधाकर्मादि, अस्य ग्रहणे सत्त्वोपरोध:, अग्रहणे स्ववृत्त्यलाभ इति, अत्रोच्यते
वयं च वित्तिं लब्भामो, न य कोइ उवहम्मइ । अहागडेसु रीयंते, पुप्फेसु भमरा जहा ॥४॥ अस्य व्याख्या-वयं च वृत्ति 'लप्स्यामः' प्रापस्यामः तथा यथा न कश्चिदुपहन्यते, वर्तमानैष्यत्कालोपन्या
दीप
अनुक्रम
~154~