________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||३|| नियुक्ति: [१२१], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||३||
दीप अनुक्रम
दशवैका०व्याणि च तानि पुद्गलद्रव्याणि, द्रव्यग्रहणं विप्रतिपत्तिनिरासार्थम् , तथा चैते पुद्गलाः कैश्चिगव्याः सन्तो- दुमपुहारि-वृत्तिः |ऽभ्युपगम्यन्ते, 'सर्वे भावा निरात्मानः' इत्यादिवचनाद्, अतः पुद्गलानां परमार्थसद्रूपताख्यापनार्थ द्रव्यन-I&ापिका
हणम्, वाशब्दो विकल्पवाची, पुद्गलद्रव्याणि वा संसारिणो वा जीवा विहङ्गमा इति । तत्र जीवानधिकृत्या- विहङ्गमइन्वर्थों निदर्शितः, पुद्गलास्तु विहं गच्छन्तीति विहङ्गमाः, तच गमनमेषां खतः परतश्च संभवति, अत्र खतः निक्षेपाः
परिगृह्यते, विहङ्गमा इति च प्राकृतशैल्या जीवापेक्षया वोक्तम्, अन्यथा द्रव्यपक्षे विहङ्गमानीति वक्तव्यम् ,
एष भावविहङ्गमः, कथम्? –गुणसिद्ध्या' अन्वर्थसम्बन्धेन, प्राकृतशैल्या वाऽन्यथोपन्यास इति गाधार्थः॥१२॥ हाएवं गुणसिद्ध्या भावविहङ्कम उक्तः, साम्प्रतं संज्ञासिद्ध्या अभिधातुकाम आह
सन्मासिद्धि पप्पा विहंगमा होति पक्खिणो सके । इदई पुण अहिगारो विहासगमणेहि भमरेहि ॥ १२२ ॥ व्याख्या-संज्ञानं संज्ञा नाम रूढिरिति पर्यायाः तया सिद्धिः संज्ञासिद्धिः, संज्ञासम्बन्ध इतियावत्, तां संज्ञासिद्धिं प्राप्य' आश्रित्य, किम् ?-विहे गच्छन्तीति विहङ्गमा भवन्ति, के?-पक्षा येषां सन्ति ते पक्षिणः, 'सर्वे समस्ता हंसादयः, पुद्गलादीनां विहङ्गमत्वे सत्यप्यमीषामेव लोके प्रतीतत्वात्, इत्थमनेकप्रकारं विहङ्गममभिधाय प्रकृतोपयोगमुपदर्शयति-'इह' सूत्रे, पुनाशब्दोऽवधारणे, इहैव नान्यत्र 'अधिकार' प्रस्ताव: प्रयोजनम् , कैरिस्याह-विहायोगमनैः' आकाशगमनैः'भ्रमर' षट्पदैरिति गाथार्थः ॥ १२२॥
१ पुगलाव्याणां नपुंसकत्वादत्र पुंस्त्वनिर्देशः प्रातत्यात्, र तृतीया प्रश्वमेति.
॥७१॥
JanElicitatli
~153~