________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||५|| नियुक्ति: [१३४], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||५||
दशबैका०1४नित्यकालं त्रिगुप्तिगुप्ता एवं ते न कदाचिदपि, तत्परिज्ञानशून्यत्वात् , तस्माते साधव इति गाथार्थः ॥१३॥ हारि-वृत्तिःसाधव एव तु साधवः, कथम् , यतः
|पिका कार्य वायं च मणं च इंदियाई च पंच दमयंति । धारेति यंभचेरं संजमयंति कसाए य ॥ १३५ ॥
दशावव्याख्या-कायं वाचं मनश्चेन्द्रियाणि च पञ्च दमयन्ति, तत्र कायेन सुसमाहितपाणिपादास्तिष्ठन्ति यवा: गच्छन्ति वा, वाचा निष्प्रयोजनं न युवते प्रयोजनेऽप्यालोच्य सत्त्वानुपरोधेन, मनसा अकुशलमनोनिरोधं| कुशलमनउदीरणं च कुर्वन्ति, इन्द्रियाणि पश्च दमयन्ति इष्टानिष्टविषयेषु रागद्वेषाकरणेन, पञ्चेति साथ
परिकल्पितकादशेन्द्रियव्यच्छेदार्थम्, तथा च वाक्पाणिपादपायूपस्थमनासीन्द्रियाणि तेषामिति, धारयन्ति IN ब्रह्मचर्य, सकलगुप्तिपरिपालनात्, तथा संयमयन्ति कषायाँश्च, अनुदयेनोदयविफलीकरणेन चेति गाथार्थः॥१३५॥
जं च तवे उजुत्ता तेणेसि साछुलक्षणं पुणं । तो साहुणो त्ति भण्णति साहवो निगमणं घेयं ॥ १३६ ॥ व्याख्या-यच 'तपसि' प्राग्वर्णितस्वरूपे, किम् ?-'उद्युक्ता' उद्यताः तेन कारणेनैषां साधुलक्षणं 'पूर्णम्' अविकलम् , कथम् ?-अनेन प्रकारेण साधयन्त्यपवर्गमिति साधवः, यतश्चैवं ततः साधव एव भण्यन्ते साधयो, न चरकादय इति, निगमनं चैतदिति गाथार्थः ॥१३६॥ इत्थमुक्तं दशावयवम् , प्रयोगं खेवं वृद्धा दर्शयन्ति-||॥७४॥ अहिंसादिलक्षणधर्मसाधकाः साधव एव, स्थावरजङ्गमभूतोपरोधपरिहारित्वात्, तदन्यैवंविधपुरुषवत्, विपक्षो
दीप अनुक्रम
Jamaication
~159~