________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-]/ गाथा ||३|| नियुक्ति: [११९], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||३||
दशबैका गतिः, तत्र 'भावगति प्राप्य अस्तिकायास्तु' इति अत्र भावगतिः पूर्ववत्ता प्राप्य-अभ्युपगम्याश्रित्य, किम् ? दुमपुहारि-वृत्ति का अस्तिकायास्तु धर्मादयः, तुशब्द एवकारार्थः, स चावधारणे, तस्य च व्यवहितः प्रयोगः, भावगतिमेवाष्पिका ॥ ७० ॥
प्राप्य न पुनः कमेंगति, 'सर्वे विहङ्गमाः खलु' सर्वे-चत्वारः नाकाशमाधारत्वात्, 'विहङ्गमा इति' विहं गच्छ-II विहङ्गमत्यवतिष्ठन्ते स्वसत्तां बिभ्रतीति विहङ्गमाः, खलुशब्दोऽवधारणे, विहङ्गमा एव, न कदाचिन्न विहङ्गमा इति । निक्षेपाः कर्मगते' प्राग्निरूपितशब्दार्थायाः, किम्?-'इमौ भेदी' वक्ष्यमाणलक्षणाविति गाथार्थः ॥ ११९ ।। तावेवोप-131 दर्शयन्नाह
विहगगई पलणगई कम्मगई उ समासओ दुविहा । तदुद्यवेययजीवा विहंगमा पप्प विहगगई ॥ १२०॥ व्याख्या-इह गम्यतेऽनया नामकर्मान्तर्गतया प्रकृत्या प्राणिभिरिति गतिः, विहायसि-आकाशे गतिर्विशहायोगतिः, कर्मप्रकृतिरित्यर्थः, तथा चलनगतिरिति, चलिरयं परिस्पन्दने वर्तते, चलनं स्पन्दनमित्येकोऽर्थः,
चलनं च तद्गतिश्च सा चलनगतिः-गमनक्रियेति भावः । कर्मगतिस्तु समासतो द्विविधेत्यत्र तुशब्द एवकाकारार्थः, स चावधारणे, कर्मगतिरेव द्विविधा न भावगतिः, तस्या एकरूपत्वेन व्याख्यातखात्, तत्र 'तदुदय
वेदकजीवा' इति, अत्र तदित्यनेनानन्तरनिर्दिष्टां विहायोगतिं निर्दिशति, तस्या-विहायोगतेः जदयस्तदुदयो विपाक इत्यर्थः, तथा वेदयन्ति-निर्जरयन्ति उपभुञ्जन्तीति वेदकाः तदयस्य वेदकाच ते जीवाश्रेति समासः,
II ७०॥ आह-तदुदयवेदका जीवा एव भवन्तीति विशेषणानर्थक्यम् , न, जीवानां वेदकत्वावेदकत्वयोगेन सफल
दीप अनुक्रम
JanEditional
~151~