________________
आगम
(४२)
प्रत सूत्रांक/
गाथांक
||R||
दीप
अनुक्रम
[२]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||२|| निर्युक्तिः [१०९], भाष्यं [४ ...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दश. १२
व्याख्या - किं नु गृहिणो 'राध्यन्ति' पाकं निर्वर्तयन्ति श्रमणानां कारणेन यथाकालं?, 'मा श्रमणा भगवन्तः क्लामन्ननाहारा' इति पूर्ववदिति गाथार्थः ॥ १०९ ॥ न चैतदित्थमित्यभिप्रायः ।। अत्राह-
समणऽणुकंपनिमित्तं पुण्णनिमित्तं च गिनिवासी उ कोइ भणिज्जा पार्ग करेंति सो भण्णइ न जन्हा ॥ ११० ॥ कंतारे दुब्भिकले आके वा महइ समुप्पन्ने। रतिं समणसुबिहिया सव्वाहारं न भुंजंति ॥ १११ ॥
अह कीस पुण गित्था रत्तिं आयरतरेण रंधति । समणेहिं सुविहिएहिं चउव्विहाहारविरहिं ? ।। ११२ ।। व्याख्या - श्रमणेभ्योऽनुकम्पा श्रमणानुकम्पा तन्निमित्तम् न होते हिरण्यग्रहणादिना अस्माकमनुकम्पां | कुर्वन्तीति मत्वा भिक्षादानार्थं पार्क निर्वर्तयन्त्यतः श्रमणानुकम्पानिमित्तं, तथा सामान्येन पुण्यनिमित्तं च गृहनिवासिन एव कश्चिद् ब्रूयात्पाकं कुर्वन्ति, स भण्यते नैतदेवम्, कुतः १ - यस्मात् 'कान्तारे' अरण्यादौ 'दुर्भिक्षे' अन्नाकाले 'आतङ्के वा' ज्वरादी महति समुत्पन्ने सति रात्रौ श्रमणाः 'सुविहिताः' शोभनानुछानाः, किम् ? - 'सर्वाहारम्' ओदनादि न भुञ्जते ॥ अथ किमिति पुनर्गृहस्थाः तत्रापि रात्रौ 'आदरतरेण' अत्यादरेण राध्यन्ति, श्रमणैः सुविहितैश्चतुर्विधाहारविरतैः सद्भिरिति गाथाश्रयार्थः ॥ ११०-१११११२ ॥ किंच
अस्थि बहुगामनगरा समणा जत्थ न उवेंति न वसंति । तत्थवि रंथंति गिद्दी पगई एसा गिहत्थाणं ॥ ११३ ॥ १ प्राकृतवाक्यप्रतिरूपकमिति, तत्र च सप्तम्यर्थे तृतीया हेतुत्वापेक्षया वा.
Forte & Personal Use City
~ 144~