________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-]/ गाथा ||२|| नियुक्ति: [१०५], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
पिका
सूत्रांक/
गाथांक ||२||
दशकान्त रोपात्तस्य 'उदयेन' विपाकानुभवलक्षणेन पुष्पफलं 'निवर्तयन्ति' कुर्वन्ति, अन्यथा सदैव तद्भावप्रसङ्ग|| दुमपुहारि-वृत्तिः इति भावनीयम् । इदं चान्यत्कारणं, वक्ष्यमाणमिति गाथार्थः ॥ १०५॥ अस्थि बहू वणसंडा भमरा जत्थ न उति न वसंति । तत्थऽवि पुष्प॑ति दुमा पगई एसा दुमगणाणं ।। १०६॥
दृष्टान्त
शुद्धिः व्याख्या-सन्ति बहूनि बनखण्डानि तेषु तेषु स्थानेषु, भ्रमरा यत्र नोपयान्ति अन्यतः, न वसन्ति तेष्वेव, तथापि पुष्प्यन्ति द्रुमाः, अतः 'प्रकृतिरेषा' स्वभाव एष द्रुमगणानामिति गाथार्थः॥१०६ ॥ अत्राह
जइ पगई कीस पुणो सव्वं कालं न देंति पुष्फफलं । जं काले पुष्फफलं दयंति गुरुराह अत एव ।। १०७ ॥
पगई एस दुमाणं जं उउसमयम्मि आगए संते । पुर्फति पायवगणा फलं च कालेण पंधति ।। १०८॥ 8 व्याख्या-यदि प्रकृतिः किमिति पुनः सर्वकालं 'न ददति' न प्रयच्छन्ति, किम् ?-पुष्पफलम् ?, एवमाश-18
थाह-पद्न्यस्मात्काले नियत एव पुष्पफलं ददति, गुरुराह-अत एव-अस्मादेव हेतोः ॥ प्रकृतिरेषा दुमाणां यदू 'ऋतुसमये वसन्तादावागते सति पुष्ष्यन्ति 'पादपगणा' वृक्षसङ्घाताः तथा फलं च कालेन यान्ति, तदर्थानभ्युपगमे तु नित्यप्रसङ्ग इति गाथाद्वयार्थः ॥ १०७-१०८ ॥ साम्प्रतं प्रकृतेऽप्युक्तार्ययोजनां कुर्वनाह
किं नु गिही रंधती समणाणं कारणा अहासमयं । मा समणा भगवंतो किलामएजा अणाहारा ।। १०९॥
दीप
अनुक्रम
॥६६॥
Jamaicahani
~143~