________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं -]/गाथा ||२|| नियुक्ति : [१६], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
--
-
प्रत सूत्रांक/ गाथांक ||२||
दीप
तविशुद्धिमाह-'न च' नैव 'पुष्पं प्राग्निरूपितखरूपं 'क्लामयति' पीडयति, 'सच' भ्रमर: 'प्रीणाति' तर्पय४त्यात्मानमिति सूत्रसमुदायार्थः ॥ अवयवार्थ तु नियुक्तिकारो महता प्रपशेन व्याख्यास्यति । तथा चाह
जा भमरोत्ति य एत्थं विलुतो होइ आहरणदेसे । चंदमुहि दारिगेयं सोमत्तवहारण ण सेसं ॥ ९६ ॥ व्याख्या-यथा भ्रमर इति च 'अन' प्रमाणे दृष्टान्तो भवत्युदाहरणदेशमधिकृत्य, यथा चन्द्रमुखी दारिकेयमित्यत्र सौम्यत्वावधारणं गृह्यते, न शेष-कलङ्काङ्कितत्वानवस्थितत्त्वादीति गाथार्थः॥९६ ॥
एवं भमराहरणे अणिययवित्तित्तणं न सेसाणं । गहणं दिहुंतविसुद्धि सुत्त भणिया इमा पऽना ॥ ९॥ व्याख्या-एवं भ्रमरोदाहरणे अनियतवृत्तित्त्वं, गृह्यत इति शेषः, न 'शेषाणाम् अविरत्यादीनां भ्रमरध४ाणां ग्रहणं, दृष्टान्त इति। एषा दृष्टान्तविशुद्धिः सूत्रे भणिता, इयं चान्या सूत्रस्पर्शनियुक्ताविति गाथार्थः।।९७॥
एत्य य भणिज कोई समणार्ण कीरए सुविहियाणं । पागोवजीविणो त्ति व लिप्पंतारंभदोसेणं ॥ ९८ ॥ व्याख्या-अत्र चैवं व्यवस्थिते सति यात्कश्चिद्यथा-श्रमणानां क्रियते सुविहितानामिति, एतदुक्तं 'भ-12 वति-यदिदं पाकनिर्वर्तनं गृहिभिः क्रियते, इदं पुण्योपादानसंकल्पेन श्रमणानां क्रियते 'सुविहिताना मिति तपस्विनां, गृह्णन्ति च ते ततो भिक्षामित्यतः पाकोपजीविन इतिकृत्वा लिप्यन्ते आरम्भदोषेण-आहारकरणक्रियाफले नेत्यर्थः, तथा च लौकिका अप्याहु:-'क्रयेण क्रायको हन्ति, उपभोगेन खादकः । घातको वधचिसेन, इत्येष विविधो वधः ॥१॥ इति गाथार्थः ॥९८॥ साम्पतमेतत्परिहरणाय गुरुराह- .
अनुक्रम
~140