________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं -]/गाथा ||२|| नियुक्ति : [९९], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
दशवैका० हारि-बृत्तिः
प्रत सूत्रांक/ गाथांक ||२||
"
दीप
वासइ न तणस्स कए न तणं बढइ कए भयकुलाणं । न य रुक्खा सयसाला फुल्लन्ति कए महुपराणं ॥ ९९ ।।
दुमपुर व्याख्या-वर्षति न तृणस्य कृते, न तृणार्थमित्यर्थः, तथा न तृणं वर्धते कृते मृगकुलानाम्-अर्थाय तथापिका नच वृक्षाः शतशाखाः पुष्प्यन्ति 'कृते' अर्थाय मधुकराणाम् , एवं गृहिणोऽपि न साध्वर्थ पार्क निर्वर्तयन्ती- दृष्टान्तत्यभिप्राय इति गाथार्थः ॥ ९९ ॥ अत्र पुनरप्याह
8 विशुद्धिः अग्गिम्मि हवी हूबइ आइचो तेण पीणिओ संतो। वरिसइ पयाहियाए तेणोसहिओ परोहति ॥ १० ॥ हा व्याख्या-इह यदुक्तं वर्षति न तृणार्थ मित्यादि, तदसाधु, यस्मादनौ हविईयते, आदित्यः 'सेन' हविषा घृतेन
प्रीणितः सन् वर्षति, किमर्थम्?–'प्रजाहितार्थ लोकहिताय, 'तेन' पर्षितेन, किम् ?, औषध्यः 'प्ररोहन्ति उद्गच्छन्ति, तथा चोक्तम्-"अग्नावाज्याहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिवृष्टेर ततः प्रजाः ॥१॥” इति गाथार्थः ॥ १०॥ अधुनैतत्परिहारायेदमाह
किं दुन्भिक्खं जायइ ? जइ एवं अह भवे दुरिलु तु । किं जायइ सव्वस्था दुब्भिक्खं अह भवे इंदो? ॥१०१॥
वासइ तो कि विग्धं निग्धायाईहिं जावए तस्स । अह वासइ उउसमए न वासई तो तणद्वाए ॥ १०२॥ व्याख्या-किं दुर्भिक्षं जायते यद्येवम् ?, कोऽभिप्रायः ?-सद्धतिः सदा हयत एव, ततश्च कारणाविच्छेदेन कार्यविच्छेदो युक्त इति, अथ भवेद् 'दुरिष्टं तु दुर्नक्षत्रं दुर्यजनं वा, अत्राप्युत्तरम्-किं जायते सर्वत्र दु
॥६५॥ १ वर्षातॄणानि तस्य प्रतिषेथे इत्येतच भाष्यकता पाक प्रपतिमेवेति वचनात् प्रतीयते यदुवैता एकोनविंशतिर्भाष्यगाथा.
अनुक्रम
~141~