________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं -1/गाथा ||२|| नियुक्ति: [९५...], भाष्यं [४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्पिका
सूत्रांक/ गाथांक ||२||
दशबैका- याजनितेन कर्मणा लिप्यन्त इति भावनीयम् , कारणे कार्योपचारात्, ततश्च ते शुद्धधर्मसाधका न भवन्ति, दुमपुहारि-वृत्तिःसाधव एव भवन्तीति गाथार्थः ॥
एसा हेविसुद्धी दिलुतो तस्स चेव य विसुद्धी । सुत्ते भणिया उ फुडा सुत्तफासे उ इयमन्ना ।। ४ ।। (भाष्यम् )॥ हेतुवि॥६४॥ व्याख्या-'एषा' अनन्तरोक्ता हेतुविशुद्धि' प्राग्निरूपितशब्दार्थी, अधुना 'दृष्टान्त' प्राग्निरूपितशब्दार्थः,12 शुद्धि
तथा 'तस्यैव च दृष्टान्तस्य विशुद्धिः, किम् ?-सूत्रे भणिता, उक्तैव 'स्फुटा' स्पष्टा ॥ तचेदं सूत्रम्
जहा दुमस्स पुप्फेसु, भमरो आवियइ रसं । ण य पुष्फ किलामेइ, सो अ पीणेइ अप्पयं ॥२॥
अस्य व्याख्या-अत्राह-अथ कस्माद्दशावयवनिरूपणायां प्रतिज्ञादीन् विहाय सूत्रकृता दृष्टान्त एवोक्त। इति ?, उच्यते, दृष्टान्तादेव हेतुप्रतिज्ञे अभ्यो इति न्यायप्रदर्शनार्थम् , कृतं प्रसङ्गेन प्रकृतं प्रस्तुमः । तत्र 'यथायेन प्रकारेण 'दुमस्य' माग्निरूपितशब्दार्थस्य 'पुष्पेषु' प्राग्निरूपितशब्दार्थेष्वेव, असमस्तपदाभिधानमनुमेये (उपमेये) गृहिद्रुमाणामाहारादिपुष्पाण्यधिकृत्य विशिष्टसंबन्धप्रतिपादनार्थमिति, तथा च अन्यायोपार्जितवित्तदानेऽपि ग्रहणं प्रतिषिद्धमेव, 'भ्रमरः चतुरिन्द्रियविशेषः, किम् ?-'आपिबति' मर्यादया पिबत्यापिवति, कम् ?-रस्यत इति रसस्त-निर्यासं मकरन्दमित्यर्थः, एष दृष्टान्तः, अयं च तदेशोदाहरणमधि-18 कृत्य वेदितव्य इति, एतच्च सूत्रस्पर्शिकनियुक्ती दर्शयिष्यति, उक्तं च 'सूत्रस्पर्श वियमन्येति । अधुना रष्टा-IN६४ ॥
१ उदाहरणभेदचतुष्के प्रथमभेदगतं, स्यापितं च प्राक् एतत् २ भाष्यगतबर्थगाथायाम,
दीप
अनुक्रम
JanElication
~139~