________________
आगम
(४२)
प्रत
सूत्रांक/
गाथांक
||||
दीप
अनुक्रम [१]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य|+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||१|| निर्युक्ति: [ ८७ ], भाष्यं [-] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
Ja Education in
समखेते कायव्वं, अहं लोअस्स मज्झं जाणामि ण पुण अन्नो, तो लोगो तमाढाति, पुच्छिओ य संतो चङमुि दिसासु खीलए णिणिऊण रज्जूए पमाणं काऊण माइट्ठाणिओ भणइ एवं लोयमज्झति, तओ लोओ विम्हयं गच्छइ-अहो महारएण जाणियंति, एगो य सावओ, तेण नायं, कहूं धुत्त लोयं पयारेइन्ति ?, तो अहंपि वंचामिति कलिऊण भणियं ण एस लोयमज्झो, भुल्लो तुमंति, तओ सावरण पुणो मवेऊण अण्णो देसो कहिओ, जहेस लोयमज्झोत्ति, लोगो तुझे, अण्णे भणति - अणेगहाणेसु अन्नं अन्नं मज्झं परूवंतयं दद्दूण विरोधो चोइओन्ति । एवं सो तेण परिवायगो णिष्पिट्टपसिणवागरणो कओ । एसो लोहओ थावगहेऊ, लोउत्तरेऽवि चरणकरणाणुयोगे कुस्तीस असंभावणिजासग्गाहरओ सीसो एवं चैव पण्णवेयव्वो । दब्बाजोगे वि साहुणा तारिसं भाणियन्वं तारिसो य पक्खो गेण्हियवो जस्स परो उत्तरं चेच दाउ न तीरह, पुव्वावरविरुद्धो दोसो य ण हवइ ॥ ८७ ॥ उक्तः स्थापकः, साम्प्रतं व्यंसकमाह
१ समक्षेत्रे कर्तव्यम् अहं लोकस्य मध्यं जानामि न पुनरन्यः ततो लोकस्तमाद्रियते, पृष्टञ्च सन् चतसृष्वपि दिक्षु कीलकान् निहल रज्ज्या प्रमाणं कृत्वा मातृस्थानिकः ( मायिकः ) भणति एतलोकमण्यमिति ततो लोको विस्मयं गच्छति अहो भट्टारकेण ज्ञातमिति, एकच धावकः तेन ज्ञातं कथं धूत्तों लोकं प्रतारयति इति ततोऽहमपि वचये इति कलवित्वा भणितं नैतलोकमध्यं भ्रान्तस्त्वमिति, ततः श्रावकेण पुनः मित्वाऽन्यो देशः कथितः यथैतलोकमध्यमिति, लोकस्तुष्टः । अन्ये भणन्ति अनेकस्थानेषु अन्यदन्यन्मध्यं प्ररुपयन्तं दृष्ट्वा विरोधवोदित इति । एवं स तेन परिव्राजको निष्टष्टप्रश्रव्याकरणः कृतः । एष लौकिकः स्थापकहेतुः, लोकोत्तरेऽपि चरणकरणानुयोगे कुश्रुतिभिरसम्भावनीयासद्वाहरतः शिष्य एवमेव प्रज्ञापयितव्यः, ब्यायोगेऽपि साधुना वाह कन्यं तादृशच पक्षो ग्रहीतव्यो यस्य परः उत्तरमेव दातुं न शक्नोति पूर्वापरविरुद्धो दोष न भवति.
For ane & Personal Use City
~128~
beary dig