________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [८७], भाष्यं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
4
प्रत सूत्रांक/ गाथांक ||१||
दीप अनुक्रम
देवं जं महलएण गज्जती, मुणउ तं मुहत्तमेव ॥१॥ पच्छा मूलदेवेण भणति-किं धुत्ते?, तओ पभाए नि-18
१दुमपुहारि-वृत्तिः गंतूर्ण पुणरवि आगओ, तीय पुरओ ठिओ, सा सहसा संभंता अब्भुट्टिया, तओ खाणपियणे वदंते तेण | पिका
लावाणिएणं सच तीए गीयपजन्तयं संभारियं । एसो लोइओ हेऊ, लोउत्तरेवि चरणकरणाणुयोगे एवं सीसोऽपि स्थापकहे॥५८॥
केइ पयत्थे असद्दहतो कालेण विजादीहिं देवतं आयंपइत्ता सहावेयब्वो । तहा दव्वाणुओगेवि पडिवाई| तौ लोकनाऊण तहा विसेसणबहुलो हेऊ कायब्बो जहा कालजावणा हवा, तओ सो णावगच्छा पगयं, कुत्तियाव-18 मध्यं णचच्चरी वा कज्जइ, जहा सिरिगुत्तेण छलुए कया । उक्तो यापकहेतुः, साम्पतं स्थापकहेतुमधिकृत्याह
लोगस्स मज्झजाणण थावगहेऊ उदाहरणं ।। ८७ ॥ अस्य व्याख्या-'लोकस्य' चतुर्दशरज्ज्वात्मकस्य मध्यज्ञानम् , किम् ?, स्थापकहेताबुदाहरणमित्यक्षरार्थः ।। भावार्थः कथानकादवसेया, तचेदम्-ऐगो परिवायगो हिंडद, सो य परूवेइ-खेत्ते दाणाई सफलंतिक
१ देव (देव) यत् । मालफेन गर्जति गुणतु तन्मुहूर्तमेव ॥१॥ पश्चान् मूलदेवेन मण्यते किं पूर्ते !, ततः प्रभाते निर्यत्व पुनरपि आयतः, तस्याः पुरतः स्थितः, सा सहसा सम्भ्रान्ता अभ्युत्थिता, ततः खादनपाने वर्तमाने तेन वाणिजा सर्व तथा बीतपर्यन्तं संस्मारितम् । एष लौकिको हेतुः, लोकोत्तरेऽपि चरणकरणानुयोगे एवं शिष्योऽपि कांचित् पदार्थान् अश्रद्दधानः कालेन विद्यादिभिर्देवतामाकम्प्य श्रद्धावान् कर्तव्यः । तथा द्रव्यानुयोगेऽपि प्रतिपादन ज्ञास्या तथा
का॥५८॥ विशेषणबहुलो हेतुः कर्तव्यो यमा कालमापना भवति, यतः स भावगच्छति प्रकृतं, कुत्रिकापणचचरी वा कियवे, यथा श्रीगुप्तेन पडलके कृता. २ एका परिवाजको का हिडते, स च प्ररूपयति-क्षेने दानादि सफलमितिकृत्या,
ऊर
JanEducation.in
~127~