________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-]/ गाथा ||१|| नियुक्ति: [८८], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
दशवैका हारि-वृत्तिः ॥ ५९॥
दीप अनुक्रम
सा सगडतित्तिरी बंसर्गमि हेउम्मि होइ नायव्वा ।
४१दुमपु
पिका व्याख्या-सा शकटतित्तिरी व्यंसकहेतौ भवति ज्ञातव्येत्यक्षरार्थः ॥ भावार्थः कथानकादवसेया, तचेदम्-| जहाँ एगो गामेल्लगो सगडं कट्ठाण भरेऊण णगरं गच्छद्द, तेण गच्छंतेण अंतरा एगा तित्तिरी मइया दिट्ठा, यसकह सो तं गिण्हेऊण सगडस्स उवारें पक्खिविऊण णगरं पइहो, सो एगेण नगरधुत्तेण पुच्छिओ-कहं सगडति-18ता शकट
तित्तिरी त्तिरी लग्भइ, तेण गामेल्लएण भण्णइ-तप्पणादुयालियाए लन्भति, तओ तेण सक्खिण उआहणित्ता स-16 गडं तित्तिरीए सह गहियं, एत्तिलगो चेव किल एस वंसगो त्ति, गुरवो भणंति-तओ सो गामेल्लगो दीणमणसो अच्छइ, तत्थ य एगो मूलदेवसरिसो मणुस्सो आगच्छइ, तेण सो दिट्टो, तेण पुच्छिओ-किं शि-13 यायसि अरे देवाणुप्पिया?, तेण भणियं-अहमेगेण गोहेण इमेण पगारेण छलिओ, तेण भणियं-मा बीहिहाती तप्पणादुयालियं तुमं सोवयारं मग्ग, माइट्ठाणं सिक्खाविओ, एवं भवउत्ति भणिऊण तस्स सगासं गओ, IM
१यको मामेयकः शकट काठ त्वा नगर गच्छति, तेन गच्छता अन्तरका वित्तिरिका मृता दृष्टा, स तां गृहीत्वा शकटस्योपरि प्रक्षिप्य नगर प्रविष्टः, स एकेन नगरधूर्तेन पृष्टः कथं शकटतित्तिरी लभ्यते?, तेन प्रामेबकेम भम्पते, मध्यमानसातुकेन (प्राकृतत्वायत्ययः) लभ्यते, ततस्तेन साक्षिण उपाहल शकट वित्तियों सह गृहीतम्, एतावानेव किलष यंसक इति । गुरचो भगान्ति-ततः स प्राभयको दीनमनाः विष्ठति. तत्र को मूलदेवसरको मनुष्य भागमत,, तेन स दृष्टः, तेन पृष्ठः-किं ध्यायति अरे देवानुत्रिय ?, तेन भाणितम्-अह मेकेन व्यवहारिणाऽनेन प्रकारेण खितः, तेन भनित-मा भैषीः, मध्यमानसक्तुकं ॥ ५९॥ सं सोपचार मार्गम, मातृस्वानं शिक्षितः, एवं भवस्थिति भगित्वा तस्य सकाशं गतो,
JaElication.
ME
~129~