________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-]/ गाथा ||१|| नियुक्ति: [८४], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
मितिकृत्वा तथाधिकारानुवृत्तेश्च तद्वस्तूपन्यासस्तथा तदन्यवस्तूपन्यासः तथा प्रतिनिभोपन्यासः तथा हेतूपन्यासश्च । तत्रैतेषु भेदेषु भवन्ति 'अमूनि' वक्ष्यमाणान्युदाहरणानीति गाधार्थः ॥ भावार्थस्तु प्रतिभेदं खयमेव वक्ष्यति नियुक्तिकारः। तत्राद्यभेदव्याचिण्यासयाऽऽह
. तब्बत्थ्यंमि पुरिसो सव्वं भमिऊण साहइ अपुव्वं ।। अस्या व्याख्या-तद्वस्तुके' तद्वस्तूपन्यास इत्यर्थः, पुरि शयनात्पुरुषः 'सर्व भ्रान्त्वा' सर्वमाहिण्ड्य किम् ?-18 कथयति अपूर्वम् , वर्तमाननिर्देशः पूर्ववदिति गाथादलार्थः ॥ भावार्थः कथानकादवसेया, तच्चेदम्-पगम्मि देवकुले कप्पडिया मिलिया भणति-केण भे भमन्तेहिं किंचि अच्छेरियं दिट्ठी, तस्थ एगो कप्पडिगो भणइमए विवति, जइ पुण एस्थ समणोवासओ नत्थि तो साहेमि, तओ सेसेहिं भणियं-णस्थित्य समणोवासओ, पच्छा सो भणइ-मए हिंडतेणं पुव्ववेतालीए समुदस्स तडे रुक्खो महइमहतो विट्ठो, तस्सेगा साहा समुद्दे पइट्ठिया, एगा य थले, तत्थ जाणि पत्ताणि जले पडंति ताणि जलचराणि सत्ताणि हवंति, जाणि थले ताणि थलचराणि हवंति, ते कप्पडिया भपांति-अहो अच्छेरयं देवेण भट्टारएण णिम्मियंति, तत्थेगो सावगो
एकस्मिन् देवाले काटिफा मिलिता भणन्ति-केनचित् भवतां भ्रमता किशिदाश्चर्य रष्ठं?, तत्रैकः काठिको भणति-मया इष्टमिति, यदि पुनरत्र श्रमणोपासको नास्ति तदा कथयामि, ततः कर्मणित-नास्यत्र धमणोपासका, पश्चात्स भणति-मया हिण्डमानेन पूर्वबैटालिकायां समुद्रस तहे प्रक्षोऽतिगुरुको [दृष्टः, तस्यैका शाखा समुद्र प्रतिष्टिता एका च स्थले, तत्र यानि पत्राणि जले पतन्ति तानि जलचराः सत्त्वा भवन्ति, यानि स्थले तानि स्थलचरा भवन्ति, ते काठिका भपरित-अझे आव देवेन मारकेन निर्मितमिति, तत्रैकः आयकः (१) पूर्वकूल वि. प.
दीप अनुक्रम
ERE
~120