________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [८३], भाष्यं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
स
आत्मोपन्यासदुरुपनीते
दीप अनुक्रम
दशवैका०
अणिमिसगिहण भिक्खुग दुरुवणीए उदाहरणं ॥ ८३ ॥ हारि-वृत्तिः । व्याख्या-अनानिमिषा-मत्स्यास्तद्ग्रहणे भिक्षुरुदाहरणम् , इदं च लौकिकम्, अनेन चोक्तन्यायाल्लोको
त्त रमप्याक्षिप्तं वेदितव्यमिति गाथादलाक्षरायः॥ भावार्थः कथानकादवसेयः, तचेदम्-किल कोइ तचणिओ
जालवावडकरो मच्छगवहाए चलिओ, धुत्तेण भण्णइ-आयरिय! अघणा ते कंथा, सो भणइ जालमेतमित्यादि श्लोकादवसेयम्-"कन्धाऽऽचार्याधना ते ननु शफरवधे जालमनासि मत्स्यान , ते मे मद्योपदंशान। पिथसि ननु ? युतो वेश्यया यासि वेश्याम् ? । कृत्वाऽरीणां गलेही क नु तव रिपचो? येषु सन्धि छिनधि, चौरस्त्वं? यूतहेतोः कितव इति कथं? येन दासीसुतोऽस्मि ॥१॥ इदं लौकिकं, चरणकरणानुयोगे तु-ईय सासणस्सवण्णो जायइ जेणं न तारिसं व्या । वादेवि उवहसिज्जइ निगमणओ जेणतं चेव ॥१॥ उदाहरणदोषता पुनरस्य स्पष्टैवेति । गतं दुरुपनीतद्वारं, मूलद्वाराणां चोदाहरणदोषद्वारमिति, साम्मतमुपन्यासद्वारं व्याख्यायते, तत्राह
पत्तारि उपनासे तव्वत्थुग अन्नवत्थुगे चेव । पडिणिभए हेउम्मि य होति इणमो उदाहरणा ।। ८४ ॥ व्याख्या-चत्वारः 'उपन्यासे विचार्ये अधिकृते वा, भेदा भवन्ति इति शेषः, ते चामी-सूचनात् सूत्र
१ किल कश्चित् बौद्धः आलव्यातकरो मत्स्यवधाय पलितः, धूर्तेन भण्यते--आचार्या अपना ते कन्या, स भणति–जालमेतत्. २ इति शासनस्याव? हैजायते येन म ताबूयात् । यादेऽप्युपहरयते निगमनतो येन तचैव ॥१॥
॥५४॥
-
~119~