SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-]/ गाथा ||१|| नियुक्ति: [८३], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत सूत्रांक/ गाथांक ||१|| तलागं वरिसे वरिसे भरियं भिजइ, ताहे राया भणइ-को सो उवाओ होजा? जेण तं न भिलेजा, तस्थ एगो कविलओ मणूसो भणइ-जइ नवरं महाराय ! इत्थ पिंगलो कविलियाओ से दाढियाओ सिर से। है कविलियं सो जीवंतो चेव जंमि ठाणे भिजइ तंमि ठाणे णिक्खमह, तो णवरंण भिजइ, पच्छा कुमारामचेण भणिय-महाराय! एसो व एरिसो जारिसयं भणइ, एरिसो णत्थि अनो, पच्छा सो तस्येव मारेत्ता 18|निक्खित्तो । एवं एरिसं न भाणियब्वं जं अप्पवहाए भवद । इदं लौकिकम्, अनेन च लोकोत्तरमपि सूचि-13 टातम्, एकग्रहणे तजातीयग्रहणात्, तत्र चरणकरणानुयोगे नैवं यात् यदुत-'लोइयधम्माओविहु जे पन्भट्ठा णराहमा ते उ। कह दव्वसोयरहिया धम्मस्साराहया होंति ? ॥१॥ इत्यादि । द्रव्यानुयोगे पुनरेके|न्द्रिया जीवाः, व्यक्तोच्छ्रासनिश्वासादिजीवलिङ्गसद्भावात्, घटवत्, इह ये जीवा न भवन्ति न तेषु व्यरातोडासनिश्वासादिजीवलिङ्गसद्भावो, यथा घटे, न च तथैतेष्वसद्भाव इति, तस्माज्जीवा एवैत इति, अ वात्मनोऽपि तद्रूपाऽऽपत्यात्मोपन्यासत्वं भावनीयमिति । उदाहरणदोषता चास्यात्मोपघातजनकत्वेन प्रकटाहायवेति न भाव्यते । गतमात्मोपन्यासद्वारम् , अधुना दुरुपनीतद्वारं व्याचिख्यासुराह १ सटाको वर्षे वर्षे मृतो भिद्यते, तदा राजा गणति-कास उपायो भवेत् येनासौ न भियते, तकः कपिलको मनुष्यो भणति-यदि पर महाराज! का अत्र पिल: कपिलास्तस्य श्मश्रुकेशाः शिरस्तस्य कपिलं स जीवमेव यस्मिन् स्थाने भिद्यते तस्मिन् स्थाने निक्षिप्यते ततः परं न भियते, पश्चात् कुमारामात्येन भणितं--महाराज! एष एवईशो यादर्श भणति तारो नास्यन्यः, पचास तत्रैव मारयिस्वा निक्षिप्तः । एवनीदर्शन भणितव्यं यदारमवधाय भवति.लि. 13 लौकिकधमादपि ये प्रवधा नराधमास्ते तु । कर्य द्रव्यशौचरहिता धर्मस्वाराधका भवन्ति ॥१॥ एकेत्रियत्वापरया. दीप अनुक्रम JanElicatani ~118~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy