________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति : [८४], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक
दीप अनुक्रम
दशवैका कप्पडिओ, सो भणइ-जाणि अद्धमज्झे पडंति ताणि किं हवंति?, ताहे सो खुद्धो भणइ-मया पुव्वं चेव भ- १ दुमपुहारि-वृत्तिः णियं-जह सावओ नस्थि तो कहेमि । एतेणं तं चेव पडणवत्थुमहिकिचोदाहरियं । एवं तावल्लौकिकम्, इदं | पिका.
चोक्तन्यायाल्लोकोत्तरस्यापि सूचकं, तन्त्र चरणकरणानुयोगे यः कश्चिद्विनेयः कञ्चनासदाहं गृहीत्वा न सम्य-IN तद्वस्तुनि ॥ ५५॥ ग्वर्त्तते स खलु तद्वस्तूपन्यासेनैव प्रज्ञापनीयः, यथा कश्चिदाह-"न मांसभक्षणे दोषो, न मये न च मैथुने ।
पत्राणा प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला ॥१॥” इदं च किलैवमेव युज्यते, प्रवृत्तिमन्तरेण निवृत्तेः फला
सत्त्वभाषा भावात् , निर्विषयत्वेनासम्भवाच, तस्मात्फलनिबन्धननिवृत्तिनिमित्तत्वेन प्रवृत्तिरप्यदुष्टैवेति, अनोच्यते, इह निवृत्तमहाफलत्वं किं दुष्टप्रवृत्तिपरिहारात्मकत्वेनाहोखिददुष्टप्रवृत्तिपरिहारात्मकत्वेनेति !, यद्यायः पक्षः कथं प्रवृत्तेरदुष्टत्वम्, अथापरस्ततो निवृत्तेरप्यदुष्टत्वात् तन्निवृत्तेरपि प्रवृत्तिरूपाया महाफलस्वप्रसार, तथा च सति पूर्वापरविरोध इति भावना । द्रव्यानुयोगे तु य एवमाह-एकान्तनित्यो जीवः अमूर्तत्वादाकाशवदिति, स खलु तदेवामूर्त्तत्वमाश्रित्य तस्योत्क्षेपणादावनित्ये कर्मण्यपि तावद्वक्तव्यः, कर्मामूर्तमनित्यं
१ काटिकः स भणति-यानि अर्धगये पतन्ति तानि के भवन्ति ?, तदा स भुन्धो भणति-मवा पूर्वमेव भणितं यदि आपको नास्ति ततः कथयामि, एतेन तदेव पतनवस्त्वधिकृत्योदाहृतम्. (१) खत्यो विलक्षः वि. प्र. २ दुष्टत्वाङ्गीकारात्तस्याः, दुष्टपरिहारात्मकत्वात् निवृत्तेः ३ विवक्षितायाः.
NR ॥५५॥ निवृत्तर्नितिः प्रवृत्तिः
154154
Jantacion
~121