________________
आगम
(४२)
प्रत
सूत्रांक/
गाथांक
||||
दीप
अनुक्रम
[1]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+भाष्य|+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||१|| निर्युक्ति: [ ८१ ], भाष्यं [-] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशवैका० हारि-वृत्तिः
॥ ५२ ॥
Jair Education i
चंदगुत्ते रायाणए ठविए एवं सव्वं वण्णित्ता जहा सिक्खाए, तत्थ णंदसंतिएहिं मणुस्सेहिं सह चोरग्गाहो मिलिओ, णगरं मुसइ, चाणक्कोऽवि अन्नं चोरग्गाहं ठविउकामो तिदंडं गहेऊण परिवायगवेसेण णघरं पविट्ठो, गओ णलदामकोलियसगासं, उबविट्ठो वर्णणसालाए अच्छर, तस्स दारओ मक्कोडएहिं खइओ, तेण कोलिएण बिलं खणित्ता दहा, ताहे चाणकेण भण्णइ किं एए डहसि ?, कोलिओ भाइ जइ एए समूलजाला ण उच्छाइज्जति, तो पुणोऽचि खाइस्संति, ताहे चाणक्केण चिंतियं-एस मए लद्धो चोरग्गाहो, एस णंदतेणया समूलया उद्धरिस्सिहिइत्ति चोरग्गाहो कओ, तेण तिखंडिया विसंभिया अम्हे संमिलिया मुसामोत्ति, तेहिं अनेवि अक्खाया जे तत्थ मुलगा, बहुया सुहतरागं मुसामोत्ति, तेहिं अन्नेवि अक्खाया, ताहे ते तेण चोरग्गाहेण मिलिऊण सव्वेऽवि मारिया । एवं अहम्मत्तं ण भाणियव्वं, पण य कायव्वंति । इदं तावलौकिकम्, अनेन लोकोत्तरमपि चरणकरणानुयोगं चाधिकृत्य सूचितमवगन्तव्यम्, 'एकग्रहणे तज्जातीयग्रहण
१ चन्द्रगुप्ते राजनि स्थापिते एवं सर्व वर्णयित्वा यथा शिक्षायाम्, तत्र नन्दसर कैमनुष्यैः सह चौरग्राहो मिठितः, नगरं मुष्णाति चाणक्योऽपि अन्यं | चौरमा स्थापवितुकामः त्रिदण्डं गृहीत्वा परित्राजकरेषेण नगरं प्रविष्टः गतो नलदामकोलिकसकाशमुपविष्ठो वयनशालायां तिष्ठति, तस्य दारको मत्कोटकैः खादितः तेन कोलिकेन बिलं स्वनित्वा दग्धाः, तदा चाणक्येन भव्यते किमेतान् दहति १, कोलिको भगति यद्येवे समूलजाला नोच्छायन्ते तदा पुनरपि खादिष्यन्ति तदा चाणक्यैन चिन्तितम् — एष मया धीरप्राहः, एष नन्दस्तेनकान् समूलान् उदरिष्यतीति चौराहः कृतः तेन त्रिखण्डिकाः (स्वेदाः) विश्रभिताः वयं सम्मिलिता मुग्णाम इति, तैरन्येऽप्याख्याता ये तत्र मोषकाः, बहवः सुखतरं मुष्णीम इति, तैरन्येऽप्याख्याताः, तदा तेन ते चौरा मिलित्वा सर्वेऽपि मारिताः । एवमधर्मयुक्तं न भणितव्यं न च कर्तव्यमिति
Forane & Personal Use City
~ 115 ~
१ दुमपुष्पिका०
तोषे - धर्मयुकं
॥ ५२ ॥
brary dig