________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-]/ गाथा ||१|| नियुक्ति: [८०], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
RACK
हावादिनां 'नास्ति जीव एवं' न विद्यते आत्मैव 'दानादिफलं तेषां न विद्यते' दानहोमयागतपासमाध्यामादिफलं-वर्गापवर्गादि तेषां-वादिनां न विद्यते-नास्तीत्यर्थः । कदाचित्त एवं श्रुत्वैवं यः-मा भवत, का
नो हानिः?, 'न घभ्युपगमा एवं बाधायै भवन्ती ति, ततश्च सत्ववैचित्र्यान्यथानुपपत्तितस्ते सम्प्रतिपत्तिमानेतव्याः, इस्खलं विस्तरेण,गमनिकामात्रमेतद, उदाहरणदेशता चरणकरणानुयोगानुसारेण भावनीयेति।गतं निश्राद्वार, तदन्वाख्यानाच तद्देशद्वारम् , अधुना तद्दोषद्वारावयवार्थप्रचिकटविषयोपन्यासार्थ गाथावयवमाह 81-'चउह तड़ोसं चतुर्धा तद्दोष-इति उदाहरणदोषः, अनुखारस्त्वलाक्षणिकः, अथवोदाहरणेनैव सामाना
धिकरण्यं, तत तद्दोषमिति तस्योदाहरणस्यैव दोषा यस्मिंस्तत्तदोषमिति गाधाथैः॥ उपन्यस्तं चातुर्विध्यं प्रति|पादयन्नाह
पढमं अहम्मजुत्तं पटिलोमं अत्तणो उपन्नासं । दुरुवणियं तु चउत्यं अहम्मजुत्तमि नलदामो ॥ ८१ ॥ व्याख्या-'प्रथमम्' आयम् 'अधर्मयुक्त' पापसम्बद्धमित्यर्थः, तथा 'प्रतिलोम प्रतिकूलम् , 'आत्मन उपन्यास' इति आत्मन एवोपन्यासः-तथानिवेदनं यस्मिन्निति, दुरुपनीतं चेति दुष्टमुपनीतं-निगमितमस्मिनिति चतुर्थमिदं वर्तते, अमीषामेव यथोपन्यासमुदाहरणैर्भावार्थमुपदर्शयति-अधर्मयुक्ते नलदामः कुविन्दा, लीकिकमुदाहरणमिति गाथाक्षरार्थः ॥ पर्यन्तावयवार्थः कथानकादवसेयः, तचेदम्-चाणकेण गंदे उत्थाइए
१°णानुसारेण प्र. २ चाणक्येन नन्दै उत्थापिते
दीप अनुक्रम
~114~