________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [७८], भाष्यं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
पिका
प्रत सूत्रांक/ गाथांक ||१||
वशबैका तन्निस्साए अणुसासिया दुमपत्तए अज्झयणित्ति। एवं जे असहणा विणेया ते अन्ने महवसंपन्ने णिस्सं काऊण १ दुमपुहारि-वृत्तिःतहाऽणुसासियव्या उवाएण जहा सम्म पडिवजंति । उदाहरणदेशता त्वस्य देशेन-प्रदर्शितलेशत एव31 तथानुशासनादू । एवं तावचरणकरणानुयोगमधिकृत्य व्याख्यातं पृच्छानिश्रावचनद्वारद्वयम्, अधुना द्रव्या-1
| तद्देशे नि॥५१॥ 1नुयोगमधिकृत्य व्याख्यायते-तत्रेदं गाधादलम् –णाहियवाहमित्यादि, 'नास्तिकवादिन' चार्वाकं पृच्छेज्जी-1 वास्तित्वमनिच्छन्तं सन्तमिति गाधार्थः ॥ किं पृच्छेत् -
केणति नस्थि आया जेण परोक्खोत्ति तव कुविन्नाणं । होइ परोक्खं तम्हा नस्थित्ति निसेहए को णु? ॥ ७९ ॥ व्याख्या-केनेति' केन हेतुना ? 'नास्त्यात्मा' न विद्यते जीव इति पृच्छेत्, स चेद् ब्रूयात् 'येन परोक्ष द इति येन प्रत्यक्षेण नोपलभ्यत इत्यर्थः, स च वक्तव्या-भद्र ! तब 'कुविज्ञान' जीवास्तित्वनिषेधकध्वनिनि| मिसत्वेन तनिषेधकं भवति परोक्षम्, अन्यप्रमाणामिति गम्यते, 'तम्मादू भवदुपन्यस्तयुक्त्या नास्तीति
कृत्वा निषेधते को नु?, विवक्षाऽभावे विशिष्टशब्दानुत्पत्तेरिति गाथार्थः॥ उदाहरणदेशता चास्य पूर्ववदिति ६ गतं पृच्छाद्वारम् ॥
अन्नावएसओ नाहियवाई जेसि नस्थि जीवो उ । दाणाइफलं तेसिं न विज्जइ चउह तहोस ॥ ८० ।। व्याख्या-'अन्यापदेशतः' अन्यापदेशेन 'नास्तिकवादी' लोकायतो वक्तव्य इति शेषः, अहो धिक्कष्टं 'येषां १ तनित्रयाऽनुशासिता धुमपत्रलेोऽध्ययम इति । एवं येऽसहना पिनेयास्तेऽन्यान् माईवसंपन्नान् निश्रीकृत वयाऽनुशासितव्या उपायेन यथा सम्प प्रतिपद्यन्ते.
दीप अनुक्रम
X
॥५१॥
~113~