________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [७८], भाष्यं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
दीप अनुक्रम
भणिओ य किरिमालएणं-बोलीणा चकवहिणो वारसवि, विणस्सिहिसि तुमं, वारिजंतो वि ण ठाई, पच्छा | कियमालएण आहओ, मओ य छहिँ पुढविं गओ, एवं लोइयं । एवं लोगुत्तरेवि बहुस्सुआ आयरिया अट्ठा
णि हेऊ य पुच्छियचा, पुच्छित्ता य सकणिज्जाणि समायरियब्वाणि, असक्कणिज्जाणि परिहरियब्वाणि, भ*णियं च-"पुच्छह पुच्छावेह य पंडियए साहवे चरणजुत्ते। मा मयलेवविलित्ता पारत्तहियं ण याणिहिह
॥१॥" उदाहरणदेशता पुनरस्याभिहितैकदेश एव प्रष्टुग्रहात् तेनैव चोपसंहारादिति । एवं तावचरणकरमणानुयोगमधिकृत्य व्याख्यातं पृच्छाद्वारम्, अधुनैतत्प्रतिवद्धां द्रव्यानुयोगवक्तव्यतामपास्य गाथोपन्या
सानुलोमतो निश्रावचनमभिधातुकाम आह-निश्रावचने निरूप्ये गौतमखाम्युदाहरणमिति । एत्थ गागलिमादी जहा पब्वइया तावसा य एवं जहा बहरसामिउप्पत्तीए आवस्सए तहा ताव नेयं जाव गोयमसा
मिस्स किल अधिई जाया । तत्थ भगवया भण्णइ-चिरसंसट्ठोऽसि मे गोयमा! चिरपरिचितोऽसि मे गोजयमा! चिरभाविओऽसि मे गोयमा! तं मा अघिई करेहि, अंते दोनिवि तुल्ला भविस्सामो, अन्ने य
भषिराव किरिमालकेन-व्यतिक्रान्ता द्वादशापि भकमसिना, बिनपसि , वार्यमाणोऽपि न तितति, पचास्कृतमालकेनाहतः, भूतब वह पृथ्वी गतः। का एजौकिकमेयं लोकोत्तरेऽपि बहुक्षुता आचार्याः प्रष्टव्या अर्थान् देतूंच, पृष्ट्वा च शकभीयान्याचरितव्यानि अशकनीयानि परिहर्तव्यानि, भणितं च "पूरछश्च पृच्छएच
पण्डितान् साधून चरणयुकान् ।मा मदलेपविलिप्ताः पारत्रिकहितं न ज्ञासिष्ठ ॥ १॥ २ अत्र गाजल्यापयो यथा प्रजितास्वापसाच, एवं मया पत्रखाम्युत्पत्तावावश्यके कातमा तापशेयं यावद् गीतमखामिनः किलाभूतिर्जाता। तत्र भगवता भग्वदे-चिरसंमोऽसि मम गौतम चिरपरिचितोऽसि मग गौतम! चिरभावितोऽसि मे
गीतम! तन्माणति काष, अन्ते द्वावपि दुल्यौ भविष्यावः, अन्ये व
H
inabraryang
~112~