________________
आगम
(४२)
प्रत
सूत्रांक/ गाथांक
||||
दीप
अनुक्रम [१]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+ + वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||१|| निर्युक्ति: [७७ ], भाष्यं [-] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशवैका ० हारि-वृत्तिः
॥ ५० ॥
Ja Education
लोकोत्तरापकारि अत्यन्ताभावे 'पुद्गलस्य' जीवस्य 'इदमेव न युक्तम्', इदमेवान्याय्यं । भावना पूर्ववदिति गाथार्थः । उदाहरणदेशता नास्तिकस्य परलोकादिप्रतिषेधवादिनो जीवसाधनाद् भावनीयेति । गतमुपालम्भद्वारम् अधुना शेषद्वारद्वयं व्याचिख्यासुराह
पुच्छre कोणिओ खलु निस्सावयणंभि गोयमस्सामी । नाहियवाई पुच्छे जीवत्थितं अणिच्छतं ॥ ७८ ॥ व्याख्या-'पृच्छायाँ' प्रश्न इत्यर्थः, 'कोणिकः' श्रेणिकपुत्रः खलुदाहरणम् । जहा तेण सामी पुच्छिओ-चकवद्विणो अपरिचत्तकामभोगा कालमासे कालं किचा कहिं उववांति ?, सामिणा भणियं-अहे सत्तमीए चक्कवट्टीणो उववज्जंति, ताहे भणइ अहं कत्थ उववज्जिस्सामि ?, सामिणा भणियं तुमं छट्टीपुढबीए, सो भ इ-अहं सत्तमीए किं न उबवज्जिस्सामि ?, सामिणा भणियं-सत्तमीए चक्कवट्टिणो उबवज्जंति, ताहे सो भाइ- अहं किं न होमि चक्कवही ? ममवि चउरासी दन्तिसयसहस्साणि, सामिणा भणियं तव रयणाणि निहीओ य णत्थि, ताहे सो कित्तिमाई रयणाई करिता ओवतिमारदो, तिमिसगुहाए पविसिउं पवतो,
१ यथा तेन स्वामी पृष्टः – चक्रवर्त्तिनोऽपरित्यक्तकामभोगाः कालमासे कालं कृत्वा कोपयन्ते ?, स्वामिना भणितम् अवः सप्तम्यां चक्रवर्त्तिन उत्पद्यन्ते, तदा भणति - अहं कोत्परस्ये, खामिना भणितं पापां पृथिव्यां स भणति - अहं सप्तम्यां कि नोत्पत्स्ये ? स्वामिना भणितं सप्तम्यां चक्रवर्तिन उत्पयन्ते, तदा स भगति - अहं किं चक्रवर्ती न भवामि ममापि चतुरशीतिर्दन्ति शतसहस्राणि खामिना भणितं तव रत्नानि निधयश्च न सन्ति तदा स कृत्रिमाणि रत्नानि वाडवपति ( जेतुं ) आरब्धः तमिस्रागुद्दायां प्रहुं प्रवृत्तः
For ane & Personal Use City
~ 111~
१ द्रुमपुष्पिका०
तद्देशे पृच्छानि
श्रोदा०
॥ ५० ॥