________________
आगम
(४२)
प्रत
सूत्रांक/
गाथांक
||||
दीप
अनुक्रम
[१]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||१|| निर्युक्ति: [ ७६ ], भाष्यं [-]
सप्पो य तेणंतरेण आगच्छइ, पत्रवत्तिणीए य हत्थो लंबमाणो तीए उप्पाडिओ, पडिवुद्धा य अलचंदणा, पुच्छिया- किमेयं ?, सा भणइ दीहजाइओ, कहं तुमं जाणसि किं कोइ अतिसओ? आमंति, पडिबाइ अप्पडिवाइति पुच्छिया सा भणइ-अप्पडिवाइत्ति, तओ खामिया । लोग लोगुत्तरसाहरणमेयं । एवं पमायंतो | सीसो उवालंभेयव्वोत्ति । उदाहरणदेशता पूर्ववद्योजनीयेति । एवं तावचरण करणानुयोगमधिकृत्य व्याख्यातमुपालम्भद्वारम् अधुना द्रव्यानुयोगमधिकृत्य व्याख्यायते— 'नास्तिकवाद्यपि' चार्वाकोऽपि जीवनास्तित्वप्रतिपादक इत्यर्थः एवं 'वक्तव्यः' अभिधातव्यः - 'नास्ति' न विद्यते का? प्रकरणाज्जीव इति, एवंभूतं 'कुविज्ञानं' जीवसत्ताप्रतिषेधावभासीत्यर्थः, आत्माभावे सति न युक्तम्, आत्मधर्मत्वाद् ज्ञानस्येति भावना, भूतधर्मता पुनरस्य धर्म्यननुरूपत्वादेव न युक्ता, तत्समुदायकार्यताऽपि प्रत्येकं भावाभावविकल्पद्वारेण तिरस्क| र्त्तव्येति गाथार्थः ॥ अमुवेवार्थ समर्थयन्नाह
अत्थित्ति जा वियका अहवा नत्थिति जं कुविन्नाणं । अर्थताभावे पोग्गलस्स एवं चिअ न जुत्तं ॥ ७७ ॥ व्याख्या अस्ति जीव इति एवंभूता या वितर्काऽथवा 'नास्ति' न विद्यत इति एवंभूतं यत्कुविज्ञानं
१] सर्प तेनान्तरेण ( मार्गेण मध्येन वा ) आगच्छति, प्रवर्तिन्याच हस्तो सम्बमानस्योत्पादितः प्रतिबुद्धाचार्य चन्दना ष्टष्टा किमेतत् ? सा भणति - दीर्घजातीयः कथं एवं जानाति किं कश्चिदतिशयः १ ओमिति प्रतिकल्यप्रतिपाती वेति पृष्टा सा भणति अप्रतिपातीति ततः क्षामिता ठोकठोकोसरसाधारणमेतत् एवं प्रमाचन् शिष्य उपालम्भनीय इति २र्थमुपसंहरन्नाह. प्र.
Far P&Personal Use City
~110~