________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [७६], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक
||१||
दशवैका उबलम्भम्मि मिगावइ नाहियवाईवि एव वत्तव्यो । नवित्ति कुविन्नाणं आयाऽभावे सइ अजुतं ।। ७६ ॥
१दुमपुहारि-वृत्तिः व्याख्या-उपालम्भे प्रतिपाये मृगावतिदेव्युदाहरणम् । एयं च जहा आवस्सए दय्वपरंपराए भणियं तहेव || |पिका
४ दट्टब्वं, जाव पव्वइया अज्जचंदणाए सिस्सिणी दिपणा । अन्नया भगवं विहरमाणो कोसंबीए समोसरिओ, ॥४९॥
तद्देशे उ. चंदादिचा सविमाणेहिं वंदिर आगया, चउपोरसीयं समोसरणं काउं अत्यमणकाले पडिगया, तओ मिगा- पालम्भो० Vावई संभंता, अयि! वियालीकयंति भणिऊणं साहुणीसहिया जाव अजचंदणासगासं गया, ताव य अंध-14 यारयं जार्य, अजचंदणापमुहाहिं साहुणीणं ताव पडिकंतं, ताहे सा मिगावई अजा अजचंदणाए उवाल
भइ, जहा एवं णाम तुमं उत्तमकुलप्पसूया होइऊण एवं करेसि?, अहो न लट्ठयं, ताहे पणमिऊण पाएम पडिया, परमेण विणएण खामेह, खमह मे एगमवराहं, णाहं पुणो एवं करेहामित्ति । अज्जचंदणा य किल तमि समए संथारोवगया पमुत्ता, इयरीए वि परमसंवेगगयाए केवलनाणं समुप्पन्नं, परमं च अंधयारं वइ,
१ एतश्च यथाऽऽवश्यके व्यपरम्परायां भाणित तथैव द्रष्टव्यं यावत्प्राजिता आर्यवन्दनाय शिष्या दत्ता । अन्यदा भगवान् बिहरन् कोशाम्ब्यां समक्सतः, चन्द्रादिली स्वविमानाभ्यां वन्दितुमागती, चतुष्पौरुषीक समवसरणं कृत्वाऽस्तगयनकाले प्रतिगतो, ततो मृगावती सम्बान्ता-अपि विडालीकृत मिति भगित्वा साच्चीसहिता यावदार्यचन्दनासकाशं गता ताबचान्धकार जातम्, आर्यचन्दनाप्रमुखाभिः साध्वीमितावत्प्रतिकान्त, तदा सा मृगावत्यार्या मार्यचन्दनयोपालभ्यते -थै नाम त्वमुत्तमकुलप्रसूता भूया एवं करोपि!, अहो मलई, तदा प्रणम्य पादयोः पविता परमेण विनयेन क्षमयति, क्षमस ममैकमपराध, गाई पुनरेवं
॥४९॥ करिष्यामि इति । आर्यचन्दना वकिल तस्मिन् समये संसारोपगता प्रसप्ता, इतरवा अपि परमसवेमगतायाः केवलज्ञानं समुत्पन, परमं चान्मकार वर्तते.
दीप अनुक्रम
~109~