________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [८१], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
मिति न्यायात् । तत्र चरणकरणानुयोगेन'णेवं अहम्मजुत्तं कायव्वं किंचि भाणियब्वं वा । थोवगुणं बहुदोसं विसेसओ ठाणपत्तेणं ॥१॥ जम्हा सो अन्नेसिपि आलंयणं होई । द्रव्यानुयोगे तु-वादम्मितहास्वे विज्ञाय बलेण पवयणढाए । कुज्जा सावनं पिहु जह मोरीणउलिमादीसु ॥१॥ सो परिवायगो विलक्वी-13 कओत्ति । उदाहरणदोषता चास्याधर्मयुक्तत्वादेव भावनीयेति । गतमधर्मयुक्तद्वारम् , अधुना प्रतिलोमदारावयवार्थव्याचिख्यासयाऽऽह
पडिलोमे जह अभओ पजोयं हरइ अवहिओ संतो । गोविंदवायगोऽविय जह परपक्खं नियत्तेइ ॥ ८२ ॥ व्याख्या-प्रतिलोमें उदाहरणदोषे यथा 'अभया' अभयकुमारः प्रद्योतं राजानं हतवान् अपहृतः सन्निति, एतद् ज्ञापकम् , इह च त्रिकालगोचरसूत्रप्रदर्शनार्थों वर्तमाननिर्देश इत्यक्षरार्थः । भावार्थः कथानकादबसेयः, मातच यथाऽऽवश्यके शिक्षायां तथैव द्रष्टव्यमिति । एवं तावल्लौकिक प्रतिलोम, लोकोत्तरं तु द्रव्यानुयोगमधि-15 कृत्य सूचयनाह-गोविंदे'त्यादि गाथादलम् , अनेन चरणकरणानुयोगमप्यधिकृल सूचितमवगन्तव्यम् , आचन्तग्रहणे तन्मध्यपतितस्य तद्ग्रहणेनैव ग्रहणात्, तत्र चरणकरणे 'णो किंचि प पडिलोमं कायब्वं
नैवमधर्मयुक्तं कर्तव्यं किभितू माणितव्य गा । लोकगुणं बहुदोष विशेषतः स्थान प्राप्तेन ॥१॥ यस्मात् सोअन्येषामयालम्बनं भवति । वादे तथारूपे वि. काचाया बलेन प्रवचनार्थाय । कुमार साययमपि यथा मयूरीनकुल्यादिभिः ॥१॥परिवार विलक्षीकता इति. १ नो किमिदपि प्रतिलोम कर्तव्य
दीप अनुक्रम
JaEconomi
~116~