SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [८१], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत सूत्रांक/ गाथांक ||१|| मिति न्यायात् । तत्र चरणकरणानुयोगेन'णेवं अहम्मजुत्तं कायव्वं किंचि भाणियब्वं वा । थोवगुणं बहुदोसं विसेसओ ठाणपत्तेणं ॥१॥ जम्हा सो अन्नेसिपि आलंयणं होई । द्रव्यानुयोगे तु-वादम्मितहास्वे विज्ञाय बलेण पवयणढाए । कुज्जा सावनं पिहु जह मोरीणउलिमादीसु ॥१॥ सो परिवायगो विलक्वी-13 कओत्ति । उदाहरणदोषता चास्याधर्मयुक्तत्वादेव भावनीयेति । गतमधर्मयुक्तद्वारम् , अधुना प्रतिलोमदारावयवार्थव्याचिख्यासयाऽऽह पडिलोमे जह अभओ पजोयं हरइ अवहिओ संतो । गोविंदवायगोऽविय जह परपक्खं नियत्तेइ ॥ ८२ ॥ व्याख्या-प्रतिलोमें उदाहरणदोषे यथा 'अभया' अभयकुमारः प्रद्योतं राजानं हतवान् अपहृतः सन्निति, एतद् ज्ञापकम् , इह च त्रिकालगोचरसूत्रप्रदर्शनार्थों वर्तमाननिर्देश इत्यक्षरार्थः । भावार्थः कथानकादबसेयः, मातच यथाऽऽवश्यके शिक्षायां तथैव द्रष्टव्यमिति । एवं तावल्लौकिक प्रतिलोम, लोकोत्तरं तु द्रव्यानुयोगमधि-15 कृत्य सूचयनाह-गोविंदे'त्यादि गाथादलम् , अनेन चरणकरणानुयोगमप्यधिकृल सूचितमवगन्तव्यम् , आचन्तग्रहणे तन्मध्यपतितस्य तद्ग्रहणेनैव ग्रहणात्, तत्र चरणकरणे 'णो किंचि प पडिलोमं कायब्वं नैवमधर्मयुक्तं कर्तव्यं किभितू माणितव्य गा । लोकगुणं बहुदोष विशेषतः स्थान प्राप्तेन ॥१॥ यस्मात् सोअन्येषामयालम्बनं भवति । वादे तथारूपे वि. काचाया बलेन प्रवचनार्थाय । कुमार साययमपि यथा मयूरीनकुल्यादिभिः ॥१॥परिवार विलक्षीकता इति. १ नो किमिदपि प्रतिलोम कर्तव्य दीप अनुक्रम JaEconomi ~116~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy