________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१२३] » “नियुक्ति: [१०२] + भाष्यं [२१...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१०२||
दीप
अन्यथा न कोऽपि नरकं यायात्, न वा कोऽपि दुःखमनुभवेत, तस्मादाधाकर्म अधोगतिनिबन्धनमित्यधःकम्त्यु च्यते ॥ तदेवमुक्तमधःकति नाम, सम्पत्यात्मननान्नोऽवसरः, तदपि चात्मनं चतुओं, तद्यथा-नामात्मघ्नं स्थापनात्मनं द्रव्यात्मन्नं भावात्मन्नं च, इदमप्यधःकर्मवत्तावन्दावनीयं यावनोआगमतो ज्ञशरीरद्रव्यात्मन्नं भव्यशरीरद्रव्यात्मनं, ज्ञशरीरभव्यशरीरव्यतिरिक्तं तु द्रव्यात्मनं नियुक्तिकदाह
अहाए अणट्ठाए छक्कायपमहणं तु जो कुणइ । अनियाए य नियाए आयाहम्मं तयं बेति ॥ १०३ ॥
व्याख्या-यो गृही 'अर्थाय स्वस्य परस्य वा निमित्तम् 'अनाय' प्रयोजनमन्तरेण एवमेव पापकरणशीलतया 'अणियाए य कानियाएति निदानं निदा-पाणिहिंसा नरकादिदुःखहेतुरिति जानताऽपि यद्वा साधूनामाधाकर्म न कल्पते इति परिज्ञानवताऽपि यज्जी-||
वानां प्राणव्यपरोपणं सा निदा, तभिषेधादनिदा, पूर्वोक्तपरिज्ञानविकलेन सता यत्परमाणनिवईणं सा अनिदेति भावार्थः, अधवा स्वार्थ परार्थ चेति विभागेनोद्दिश्य यत पाणव्यपरोपणं सा निदा, तनिषेधादनिदा यत् स्वं पुत्रादिकमन्यं वा विभागेनाविविच्य सामान्येन
विधीयते, अथवा व्यापाद्यस्य सवस्य हा ! धिक् सम्पत्येष मां मारयिष्यतीति परिजानतो यत् प्राणव्यपरोपणं सा निदा, तद्विपरीता हाअनिदा, यदजानतो व्यापायस्य सत्वस्य व्यापादनमिति ।। तथा चाह भाष्पकत
जाणंतु अजाणतो तहेव उद्दिसिय ओहओ वावि । जाणग अजाणगं वा वहेइ अनिया निया एसा ॥३१॥ (भा०)| भा० २२
व्याख्यातार्या, ततो निदयाऽनिदया वा यः पटकायप्रमर्दनं करोति-पण्णां पृथिव्यादीनां कायानां प्राणव्यपरोपणं विदधाति, तत् षटूकायममर्दनं आत्मन्नं नोआगमतो द्रव्यात्मन्नं सुवन्ति तीर्थकरगणधराः । अथ पटुकायममनं कथं नोआगमतो द्रव्यात्मत्रं ?, यावता भावात्मनं कस्मान्न भवति ?, अत आह
अनुक्रम [१२३]
SARERatinintenarama
अत्र मूल संपादने ३१' इति भाष्य क्रमांकनं स्खलनत्वात् मुद्रितं दृश्यते तेषां क्रमाकनं '२२ एव भवति
~94