________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||१०३||
दीप
अनुक्रम [१२५ ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः)
+
भाष्यं [२२] + प्रक्षेपं " ८०
मूलं [ १२५ ] → “निर्युक्तिः [१०३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
पिण्डनिर्डकेर्मलयगि रीयावृत्तिः
दवाया खलु काया |
व्याख्या--' कायाः पृथिव्यादयः 'खलु' निश्चयेन 'द्रव्यात्मानो' द्रव्यरूपा आत्मानः, जीवानां गुगपर्यायवत्तया द्रव्यत्वात्, उक्तं च- " अजीवकायाः धर्म्माधर्म्माकाशपुद्गलाः द्रव्याणि जीवाचे " ( तत्वा० अ० ५-सू. १-२ ) ति । ततस्तेषां यदुपमर्दनं तद् ।। ४२ ।। ॐ द्रव्यात्मन्नं भवति । उक्तं द्रव्यात्मन्नं, सम्मति भावात्मन्नं वक्तव्यं तच द्विधा -- आगमतो नोआगमतच, तत्र आगमत आत्मन्नशब्दार्थज्ञाता तत्र चोपयुक्तः, नोआगमतो भावात्मन्नमाह
भावाया विन्नि नाणमाईणि । परपाणपाडणरओ चरणायं अप्पणो हणइ ॥ १०४ ॥
व्याख्या- 'भावात्मानो' भावरूपा आत्मानः 'श्रीणि ज्ञानादीनि ' ज्ञानदर्शनचारित्राणि, आत्मनो हि पारमार्थिकं स्वस्वरूपं ज्ञानदर्शन चरणात्मकं ततस्तान्येव परमार्थत आत्मानो न शेषं द्रव्यमात्रं स्वस्वरूपाभावात्, ततो यथास्त्रिी सन् परेषां पृथिव्यादीनां ये माणाः- इन्द्रियादयः तेषां यत् पातनं विनाशनं तस्मिन् रतः - आसक्तः स आत्मनश्चरणरूपं भावात्मानं हन्ति, चरणात्मनि च हते. ज्ञानदर्शनरूपावप्यात्मानौ परमार्थतो हतावेव द्रष्टव्यौ यत आह
निच्छयनयरस चरणायविघाए नाणदंसणवहोऽवि । वबहारस्स उ चरणे हयंमि भयणा उ सेसाणं ॥ १०५ ॥ व्याख्या - निश्चयनयस्य मतेन चरणात्मविघाते सति ज्ञानदर्शनयोरवि वधो-विघातो द्रष्टव्यः, ज्ञानदर्शनयोर्हि फलं चरणप्रतिपत्तिरूपा सन्मार्गमतिः, सा चेन्नास्ति तहिं ते अपि ज्ञानदर्शने परमार्थतोऽसती एव, स्वकार्याकरणात् उक्तं च मूलटीकायां-'चरणा
Ja Eucation International
For Para Use Only
~95~
आत्मन्नताहेत:
॥ ४२ ॥
waryru