________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१२०] » “नियुक्ति: [९९] + भाष्यं [२१] + प्रक्षेपं । . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२१||
दीप
नानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति, तत उक्तक्रमेण पुनरपि सङ्घचेयगुणाधिकसंयमस्थानप्रसङ्गेऽसङ्ग्येयगुणाधिकं संयमस्थान । वक्तव्यं, ततः पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि मागतिक्रान्तानि तावन्ति तेनैव क्रमेण भूयोऽपि वक्तव्यानि, ततः पुनरप्ये कमसङ्खचेयगुणाधिकं संयमस्थानं वक्तव्यम्, ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वक्तव्यानि, ततः पुनरपि एकमसंख्येयगुणाधिक संयमस्थानं वक्तव्यम्, अमूनि चैवमसङ्खयेयगुणाधिकानि संयमस्थानानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति, ततः पूर्वपरिपाट्या पुनरप्यसङ्ग्येयगुणाधिकसंयमस्थानप्रसङ्गेऽनन्तगुणाधिकं संयमस्थानं वक्तव्यं, ततः पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति तथैव क्रमेण भूयोऽपि वक्तव्यानि, ततः पुनरप्पेकमनन्तगुणाधिक संयमस्थानं वक्तव्यं, ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वक्तव्यानि, ततः पुनरप्पेकमनन्तगुणाधिकं संयमस्थानं वक्तव्यम् , एवमनन्तगुणाधिकानि संयमस्थानानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति, ततो भूयोऽपि तेषामुपरि पञ्चद्धयात्मकानि संयमस्थानानि मूलादारभ्य तथैव । वक्तव्यानि, यत्पुनरनन्तगुणद्धिस्थानं तन प्राप्यते षट्स्थानकस्य परिसमाप्तत्वात् , इत्थंभूतान्यसङ्ग्यानि कण्डकानि समुदितानि पदस्थानकं भवति, तथा चाह भाष्यकृत्-'संखाईयाणि उ कंडगाणि छहाणगं विणिदिई' सुगम, अस्मिश्च षट्स्थानके घोढा वृद्विरुक्ता. तद्यथा-अनन्तभागद्धिरसङ्घचेयभागवृद्धिः सङ्खयेयभागवृद्धिः सङ्ख्थेषगुणवृद्धिरसङ्ख्थेयगुणद्धिरनन्तगुणवृद्धिश्च, तत्र यादृशोऽनन्ततमो भागोऽसतायतमः सङ्गचेयतमो वा गृाते यादशस्नु सङ्कयेयोऽसङ्ख्येयोऽनन्तो वा गुणकारः स निरूप्यते-तत्र यदपेक्षयाऽनन्तभाग-2 द्धता तस्य सर्वजीवसइख्याप्रमाणेन राशिना भागो हियते हृते च भागे यलुब्धं सोऽनन्ततमोभागः, तेनाधिकमुत्तरं संयमस्थानं, किमुक्तं || भवति?-प्रथमस्य संयमस्थानस्य ये निर्विभागा भागास्तेषां सर्वजीवसङ्ख्याममाणेन राशिना भागे हते सति ये लभ्यन्ते तावत्प्रमाणे
अनुक्रम [१२०]
~90~