________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१२०] » “नियुक्ति: [९९] + भाष्यं [२१] + प्रक्षेपं । . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
अध:कर्म
वाहेतुः
रीयातिः
गाथांक नि/भा/प्र ||२१||
दीप
पिण्डनियु- निविभागै गर्दितीये संयमस्थाने निर्षिभागा भागा अरिकाः प्राप्यन्ते, द्वितीयस्य संयमस्थानस्य ये निर्विभागा भागास्तेषां सर्वजीवसङ्खथा- केमेलपगि-प्रमाणेन राशिना भागे हते सति यावन्तो लभ्पन्ने तावत्पमाणनिविभागै गैरधिकास्तृतीपे संयमस्थाने निविभागा भागाः पाप्यन्ते, एवं
यद्यत् संयमस्थानमनन्तभागद्धमुपलभ्यते तत्तत्पावास्यस्य पाश्चात्यस्य संयमस्थानस्य सर्व जीवसल्ख्याप्रमाणेन राशिना भागे हृते सति || ॥४०॥
यद्यलुभ्यते तावत्यमाणेन तावत्प्रमाणेनानन्ततमेन भागेनाधिकमवगन्तव्यम् , अप्सहयेयभागाधिकानि पुनरेवं–पाश्चात्यस्य पाश्चात्यस्य संयमस्थानस्य सत्कानां निर्विभागभागानामसङ्ख्येयलोकाकाशप्रदेशपमाणेन राशिना भागे हृते सति यद्यल्लभ्यते स सोऽसङ्ख्यतमो भागः, ततस्तेन तेनासङ्घयतमेन भागेनाधिकानि असलयेयभागाधिकानि वेदितव्यानि, सङ्खधेयभागाधिकानि चै-पाचात्यस्य पाचा-12 त्यस्य संयमस्थानस्योत्कृष्टेन सङ्खधेयेन भागे हृते सति यद्यल्लभ्यते स स सङ्खधेपतमो भागः, ततस्तेन तेन सङ्घयतमेन भागेनाधिकानि सङ्खयेयभागाधिकानि संयमस्थानानि वेदितव्पानि, सङ्घयेयगुणवृद्धानि पुनरेवं-पाचात्यस्य पाश्चात्यस्य संयमस्थानस्य ये ये निर्विभागा। भागास्ते ते उत्कृष्टेन सङ्ख्यकममाणेन राशिना गुण्यन्ते, गुणिो च सति यावन्तो यावन्तो भवन्ति तावत्पमाणानि तावत्पमाणानि स-11
येयगुणाधिकानि संयमस्थानानि द्रष्टव्यानि, एवमसङ्ख्येयगुणद्धानि अनन्तगुणवृद्धानि च भावनीयानि, नवरमसख्येयगुणद्धौ पाश्चात्यस्य संयमस्थानस्य निर्षिभागा भागा असरूयेयलोकाकाशपदेशपमाणेनासङ्ख्पेयेन गुण्यन्ते, अनन्तगुणद्धी तु सर्वजीवप्रमाणेनानन्तेन, इत्थं च भागहारगुणकारकल्पनं मा वमनीपिकाशिल्पकल्पितं मस्थाः, यत उक्तं कर्मप्रकृतिसजदण्या पटूस्थानकगतभागहारगुणकारविचाराधिकारे-"सब्यजियाणपसंखेजलोग संखिज्जगस्स भिहस्स | भागो तिमु गुणणातिमु” इति, पथमाञ्च पटूस्थानकादू मुक्तक्रमेणैव । द्वितीयं षट्स्थानकमुत्तिष्ठति, एवमेव च तृतीयम् , एवं षट् स्थानकान्पपि तादाच्यानि यावदसङ्खधेयलोकाकाशपदेशपमाणानि भवन्ति,
अनुक्रम [१२०]
~91