________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१२०] » “नियुक्ति: [९९] + भाष्यं [२१] + प्रक्षेपं । . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२१||
दीप
पिण्डनियु-| ङ्गलमात्रक्षेत्रासहपेयभागगतपदेशराशिममाणा सख्याऽभिधीयते, तथा चोक्तं-केण्डति इत्य भण्णइ अंगुलभागो असंखेजो । " अधःकर्मतमेलयगि- अस्माच कण्डकात्परतो यदन्यदनन्तरं संयमस्थानं भवति तत्पूर्वस्मादसपेयभागाधिकम्, एतदुक्तं भवति–पाश्चात्यकण्डकसत्क- ताहेतु: रीयावृत्तिः ||चरमसंयमस्थानगतनिर्विभागभागापेक्षया कण्डकादनन्तरे संयमस्थाने निर्विभागा भागा असङ्ख्येयतमेन भागेनाधिकाः पाप्यन्ते, ततः। ॥३९॥
पराणि पुनरपि कण्डकमात्राणि संयमस्थानानि यथोत्तरमनन्तभागद्धानि भवन्ति, ततः पुनरेकमसङ्खधेयभागाधिक संयमस्थानं, ततो भूयोऽपि ततः पराणि कण्डकमात्राणि संयमस्थानानि यधोत्तरमनन्तभागवृद्धानि भवन्ति, ततः पुनरप्येकमसङ्ख्ये यभागाधिकं संयमस्थानम्, एवमनन्तभागाधिकैः कम्मकप्रमाणैः संयमस्थानयवाहितानि असमस्येयभागाधिकानि संपमस्थानानि तावद्वक्तव्यानि यावतान्यपि कण्डकमात्राणि भवन्ति, ततश्चरमादसख्येयभागाधिकात् संयमस्थानात्पराणि यथोत्तरमनन्तभागद्धानि कण्डकमात्राणि संयमस्थानानि भवन्ति, ततः परमेकं सख्येयभागाधिक संयमस्थानं, ततो मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति भूयोऽपि तेनैव क्रमेणाभिधाय पुनरप्येकं सख्येयभागाधिकं संयमस्थानं वक्तव्यम् , इदं द्वितीयं समस्येयभागाधिकं संयमस्थान, ततोऽनेनैव क्रमेण तृतीयं वक्तव्यम्, अमूनि चैवं सङ्घयेभागाधिकानि संयमस्थानानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति, तत उक्तक्रमेण भूयोऽपि सङ्खचेयभागाधिकसंयमस्थानप्रसङ्गे सङ्खधेयगुणाधिकमेकं संयमस्थानं वक्तव्यं, ततः पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि मागतिक्रान्तानि तावन्ति भूयोऽपि तथैव वक्तव्यानि, ततः पुनरप्येकं सङ्खयेयगुणाधिकं संयमस्थानं वक्तव्यं, ततो भूयोऽपि मूलादारभ्य तावन्ति संथमस्थानानि तथैव वक्तव्यानि, ततः पुनरप्येकं सङ्ख्येयगुणाधिकं संयमस्थानम्, अमून्यप्येवं सहायगुणाधिकानि संयमस्था
१ कण्डकमिति अत्र भण्यते अङ्गुलभागोऽसंख्येयः ।
अनुक्रम [१२०]
॥३९॥
~89~