________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६८९] » “नियुक्ति: [६४७] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||६४७||
दीप
पिण्डनियु- थ्याख्यानमाह-मुंक्ते यद्वाऽतृप्यन् एप 'अइप्पमाण' इत्यस्य शब्दस्यार्थी, 'अइप्पमाणे' इत्यत्र च नमत्ययस्ताच्छील्यविवक्षायां ग्रासैपणायां तर्मयगि- यद्वा प्राकृतलक्षणवशादिति । सम्पति प्रमाणयुक्तहीनहीनतरादिभोजने गुणभाइ
| प्रमाणदोषः रीयावृत्तिः हियाहारा मियाहारा, अप्पाहारा य जे नरा । न ते विज्जा तिगिच्छति, अप्पाणं ते तिगिच्छगा ॥ ६४८॥ ॥१७॥
व्याख्या-हितं द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतोऽविरुद्धानि द्रव्याणि, भावत एषणीयं, तदाहारयन्ति ये ते हिताहाराः, मितं ' प्रमाणोपेतमाहारयन्तीति मिताहाराः, द्वात्रिंशत्कवलप्रमाणादप्यल्पमल्पतरं वाऽऽहारयन्तीत्यल्पाहारा, सर्वत्र वा बहुव्रीहिः, हित आहारो येषां ते हिताहारा इत्यादि, एवंविधा ये नरास्तान वैया न चिकित्सन्ति, हितमितादिभोजनेन तेषां रोगस्येवासम्भवात् । किन्त्येवं मूलत एव रोगोत्थानप्रतिषेधकरणेनात्मनैवात्मनस्ते चिकित्सिकाः । साम्मतमहितहितस्वरूपमाहतेल्लदहिसमाओगा अहिओ खीरदहिकंजियाणं च । पत्थं पुण रोगहरं न य हेऊ होइ रोगस्स ॥ १४९ ॥
व्याख्या-दधितैलयोस्तथा क्षीरदधिकाञ्जिकानां च यः समायोगः सोऽहितः, विरुद्ध इत्पर्थः, तथा चोक्तम् ---" शाकाम्ल-11 फलपिण्याककपित्थलवणैः सह । करीरदधिमत्स्यैश्च, मायः क्षीरं विरुध्यते ।।१॥" इत्यादि, अविरुद्धद्रव्यमीलनं पुनः पथ्यं, तथा ॥'रोगहरं' मादर्भतरोगविनाशकरं न च भाविनो रोगस्य 'हेत:' कारणम् , उक्तं च-“अहिताशनसम्पाद, सवेरोगोद्भवो यतः। तस्मात्तदहितं स्याज्यं, न्याय्य पथ्यनिषेवणम् ॥१॥" साम्प्रतं मितं व्याचिख्यामुराह
अद्धमसणस्स सव्वंजणस्स कुज्जा देवस्स दो भागे । वाऊपवियारणहा छब्भायं ऊणयं कुज्जा ॥६५॥
अनुक्रम [६८९]
~359