________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||६५०||
दीप
अनुक्रम [६९२]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ६९२ ] • → “निर्युक्तिः [६५० ] + भाष्यं [ ३७...] + प्रक्षेपं [६... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
८०
कुर्यात्,
व्याख्या -- इह किल सर्वमुदरं षद्भिर्भागैर्विभज्यते, तत्र चार्ज भागत्रयरूपमशनस्य सव्यञ्जनस्य-तक्रशाका दिसहितस्याधारं तथा द्वौ भागौ द्रवस्य पानीयस्य, षष्ठं तु भागं वायुप्रविचारणार्थमूनं कुर्यात् । इह कालापेक्षया तथा तथाऽऽहारस्य प्रमाणं भवति, कालय त्रिधा, तथा चाह
सिओ उसिणो साहारणो य कालो तिहा मुणेयध्वो । साहारणंमि काले तत्थाहारे इमा मत्ता ॥ ६५१ ॥
व्याख्या — त्रिधा कालो ज्ञातव्यः, तद्यथा-शीत उष्णः साधारणश्च तत्र तेषु कालेषु मध्ये साधारणे काले 'आहारे' आहारविषया 'इयम् अनन्तरोक्ता 'मात्रा' प्रमाण
सीए दवस्त एगो भत्ते चत्तारि अहव दो पाणे । उसिणे दवरस दोन्नि उ तिन्नि व सेसा उ भत्तस्स ॥ ६५२ ॥
व्याख्या--' शीते ' अतिशयेन शीतकाले ' द्रवस्य ' पानीयस्यैको भागः कल्पनीयः, चत्वारः 'भक्ते भक्तस्य, मध्यमे तु शीतकाले द्वौ भागौ पानीयस्य कल्पनीयौ त्रयस्तु भागा भक्तस्य, वाशन्दो मध्यमशीतकालसंसूचनार्थः, तथा उष्णे मध्यमोष्णकाले द्वौ भागौ 'द्रवस्य' पानीयस्य कल्पनीयों, शेषास्तु त्रयो भागा भक्तस्य, अत्युष्णे च काले त्रयो भागा द्रवस्य शेषौ द्वौ भागौ भक्तस्य, वाशब्दोऽत्रात्युष्णकाल संसूचनार्थः, सर्वत्र च षष्टो भागो वायुमविचारणार्थं मुत्कलो मोक्तव्यः । सम्प्रति भागानां स्थिरचर विभागमदर्शनार्थमाह
एगो दवरस भागो अबट्ठितो भोयणरस दो भागा । बहुंति व हायंति व दो दो भागा उ एक्केके ॥ ६५३ ॥
Eucation Internationa
For Parts Use Only
~360~
yor