________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६८५] » “नियुक्ति: [६४३] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||६४३||
दीप
पगामं च निगामं च, पनीय भत्तपाणमाहरे । अइबहुयं अइबहुसो, पमाणदोसो मुणेयवो ॥ ६४४ ॥
व्याख्या-यः प्रकामं निकामं प्रणीतं वा भक्तपानमाहारयति तथाऽतिबहुकमतिबहुश्च तस्य प्रमाणदोषो ज्ञातव्यः । सम्पति प्रकामादिस्वरूपमाइ
बत्तीसाइ परेणं पगाम निच्चं तमेव उ निकामं । जं पुण गलंतनेहं पणीयमिति तं बुहा बेंति ॥ ६४५॥
व्याख्या-द्वात्रिंशदादिकवलेभ्यः परेण' परतो भुञ्जानस्य यदोजनं तत्यकामभोजनं, 'तमेव तु ' प्रमाणातीतमाहारं प्रतिदिवसमश्नतो निकामभोजनं, थत्पुनर्गलस्नेहं भोजनं तत्पणीतं 'बुधाः तीर्थकदादयो ब्रुक्ते । तथा
अइबहुयं अइबहुसो अइप्पमाणेण भोयणं भोत्तुं । हाएज व वामिज्ज व मारिज व तं अजीरंतं ॥ १४६॥
व्याख्या-अतिबहुक-वक्ष्यमाणस्वरूपमतिबहुश:-अनेकशोऽतृप्यता सता भोजन-भुक्तं सत् ' हादयेत् ' अतीसारं कुर्यात्, तथा वामयेत्, यद्वा तदजीर्यन्मारयेत् , तस्मान प्रमाणातिक्रमः कर्तव्य इति । सम्पत्यतिवहादिस्वरूपमाहबहुयातीयमइबहुं अइबहुसो तिन्नि तिन्नि व परेणं । तं चिय अइप्पमाणं भुंजइ जं वा अतिप्पंतो॥ ६४७ ॥
व्याख्या-बहुकातीतम्-अतिशयेन बहु, अतिशयेन निजप्रमाणाभ्यधिकमित्यर्थः, तथा दिवसमध्ये यस्त्रीन् वारान् मुझे, त्रिभ्यो चा वारेभ्यः परतस्तद्भोजनमतिबहुशः, तदेव वारत्रयातीतमतिप्रमाणमुच्यते, 'अइप्पमाणे 'त्यवयवो व्याख्यातः, अस्यैव प्रकारान्तरेण
अनुक्रम [६८५]
~358~