________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [१२६] » “नियुक्ति: [४८९] + भाष्यं [३४...] + प्रक्षेपं [५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||४८९||
दीप
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
तेषु भद्रेषु साधोरुपरि प्रतिबन्धो भवेत् , प्रतिबन्ये च सत्पात्राकादिक कृत्वा दयादिति । उक्तो द्विविधोऽपि सम्बन्धिसंस्तवः, अथ वचनसंस्तवस्य पूर्वरूपस्य लक्षणमाह-- | गुणसंथवेण पुचि संतासंतेण जो थुणिजाहि । दायारमदिन्नमी सो पुविसंथवो हवइ ॥ ४९० ॥
व्याख्या-गुणाः । औदार्यादयः तेषां यः 'संस्तवः' मसारूयो वचन सङ्घरतस्तेन सत्यरूपेणासत्यरूपेण वा यः साधुर्दातव्ये भक्तादावदचे सति दातारं स्तूयात, स एप पूर्वसंस्तयो भवति । अस्पैचोल्लेखं दर्शयतिएसो सो जस्स गुणा वियरंति अवारिया दस दिसासु । इहरा कहासु सुणिमो पञ्चखं अज्ज दिट्ठोऽसि ॥४९॥1 व्याख्या-मुगर्म, नवरम् ‘इहरा' इतस्था, इदानी दर्शनात् पूर्वमित्यर्थः । सम्मति पश्चाद्रूपस्य वचनसंस्तवस्य लक्षणमाह
गुणसंथवेण पच्छा संतासंतेण जो थुणिज्जाहि । दायारं दिन्नंमी सो पच्छासंथवो होइ ॥ ४९२ ॥ व्याख्या-दचे भक्तादौ सति पवादातारं गुणसंस्तवेन सत्यरूपेणासत्यरूपेग वा यः साधुः स्तूयात् एव पश्चात्संस्तवो भवति । सम्पत्यस्यैवोल्लेखं दर्शयतिविमली कयऽम्ह चक्खू जहत्थया वियरिया गुणा तुझं । आसि पुरा मे संका संपय निस्संकियं जायं ॥ ४९३ ॥ व्याख्या-भिक्षार्थ प्रविष्टः साधुर्लब्धे भक्तादौ दातारं वक्ति यथा निजदर्शनेन त्वया विमलीकृते नवक्षुषी, तथा यथार्थास्तव
अनुक्रम [५२६]
~292