________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [५२५] » “नियुक्ति: [४८७] + भाष्यं [३४...] + प्रक्षेपं [५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||४८७||
दीप
पिण्डनियु-नवम्-ईपदश्रुविमोचनं करोति, ततः 'पुच्छ नि सा स्त्री पृच्छति, किं त्वमधृतो दृश्यसे ? इति, ततः साधोः कथन-मम 'ईशी ' त्वत्स-II
उत्पादनातेर्मळयगि- शी जनन्यभूदिति । अत्र दोषानाह-ततस्तया मातृत्वपकटनार्थ साधुमुखे स्तनपक्षेपः क्रियते, परस्परं च सम्बन्धः स्नेहबुद्धिरूपो जायते, यांसं. रीयावृत्तिः । तथा विधवास्नुषादिदानं च करोति-मृतपुत्रस्य स्थानेऽयं मे पुत्र इति बुद्धचा स्वस्नुपादानं कुर्यात, आदिशब्दात् स्नेहवशतो दास्पादिदान ।
स्तवदोषः च, उक्तं पूर्वसम्बन्धिसंस्तवोदाहरणं, एवं पश्चात्सम्बन्धिसंस्तवोदाहरणमपि भावनीयं । सम्पति पुनः पश्चात्सम्बन्धिसंस्तत्रे दोषानाइ॥१४॥
पच्छासंथवदोसा सासू विहवादिधूयदाणं च । भज्जा ममेरिसिच्चिय सज्जो घाउ बयभंगो वा ॥ ४८८ ॥
व्याख्या-पवात्सम्बन्धिसंस्तवयिमे दोषा: श्वश्रूरीदृशी ममाऽसीदित्युक्ते सा विधवाया आदिशब्दास्कुरण्डादिरूपायाः सुताया| दानं करोति, तथा भार्या ममेदृश्यभवदिल्युक्ते यदीालुस्तद्भर्चा समीपे च वर्तते तदा मम भार्याऽनेन स्वभार्या कवितेति विचिन्त्य साधो-11
तं कुर्यात् , अालुस्तदा न भवति समीपे वा न वर्तते तदा भार्याऽहमनेन कल्पितेत्युन्मना भार्येव समाचरंती चित्तक्षोभमापादियेत, ततो व्रतभङ्गः । एवं तावत्पूर्वसम्बन्धिसंस्तवस्प पश्चात्सम्बन्धिसंस्तवस्य च प्रत्येकमसाधारणान् दोषानभिधाय सम्पत्युभयोरपि । साधारणानभिधित्सुराह
॥१४॥ मायावी चडुयारी अम्ह ओहावणं कुणइ एसो । निश्छु भगाई पंतो करिज्ज भद्देसु पडिबंधो ॥ ४८९ ॥
व्याख्या-अधृतिदृष्टिमस्नवादि कुर्वन्मायावी एषोऽस्माकमावर्जनानिमित्तं चाटूनि करोतीति निन्दा, तथाऽस्माकं स्वस्थ कार्पटि-18 कायस्य जनन्पादिकल्पनेनापभ्राजनं विधत्ते, ततः एवं विचिन्त्य प्रान्तः स्वगृहनिष्काशनादि करोति, अब ते गृहिणो भद्रा भवेयुस्तहि ||
अनुक्रम [५२५]
airaturasurare.org
~291