________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [५३१] .→ “नियुक्ति: [४९३] + भाष्यं [३४...] + प्रक्षेपं [५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
उत्पादनायाँ ११ से | स्तवदोषः
प्रत गाथांक नि/भा/प्र ||४९३||
दीप
पिण्डनियु- गुणाः सर्वत्रापि विचरिताः, तथा 'पुरा' पूर्व मे शङ्काऽऽसीत-या गुणः श्रूयते स कि तादृशः एवोतान्यादृश इति ?, सम्पति तु तेर्मकपगि- त्वयि दृष्टे निम्शङ्कितं मे हृदयं जातम् ।। उक्त संस्तवद्वारम् , अथ विद्यामन्त्राख्यं द्वारमाहरीयादृचिन
विज्जामतपरूवण विज्जाए भिक्खुवासओ होइ । मंतमि सीसवेयण तत्थ मुरुंडेण दिलुतो ॥ ४९४ ॥ ॥१४॥ व्याख्या-विद्यामन्त्रयोः प्ररूपणा कर्तव्या, सा चैव-ससाधना स्त्रीरूपदेवताधिष्ठिता वाऽक्षरपद्धतिर्विद्या, असाधना पुरुषरूप
देवताधिष्ठिता वा मन्त्रा, 'तस्थ 'चि तत्र विद्यायां भिक्षूपासको दृष्टान्तः, मन्त्र शिरोवेदनायां मुरुण्डेन राशोपलक्षितः पादलिप्तसूरिः। तत्र भिक्षूपासकदृष्टान्तं गाथाद्वयेन भावयति
परिपिडियमुल्लावो अइपंतो भिक्खुवासओ दावे । जइ इच्छह अणुजाणह घयगुलवत्थाणि दावेमि ॥ ४९५ ॥ | गंतुं विज्जामंतण किं देमि ? घयं गुलं च वत्थाई । दिन्ने पडिसाहरणं केण हियं केण मुट्ठोमि ॥ ४९६ ॥
___ व्याख्या-गन्धसमृडे नगरे धनदेवो नाम मिथुपासकः, स च साधुभ्यो भिक्षार्थ गृहे समागतेभ्यो न किश्चिदपि ददाति, अन्यदा च तरुणश्रमणानामेकत्र परिपिण्डितानां परस्परमुल्लापः, तत्रैकेनोक्तम्-अतिप्रान्तोऽयं धनदेवः संयतानां न किमपि ददाति, तदस्ति कोऽपि साधुर्य एनं घृतगुडादिकं दापयति, ततस्तेषां मध्ये केनाप्यूचे-यदीच्छथ ततोऽनुजानीवं मां येनाई दापयामि, तैरनुज्ञातः, ततो गतस्तस्य गृहमभिमन्त्रितो विधया, ततो ब्रूते साधून-किं प्रयच्छामि !, तैरुक्तं-घृतगुडवखादि, ततो दापितं तेन संयतेभ्यः प्रचुरं घृतगुडादिकं, तदनन्तरं च प्रतिसंहता क्षुलकेन विद्या, जातः स्वभावस्थो भिलपासकः, ततो यावन्निभाळ्यति घृतादिकं तावत्स्तोकं पश्यति, ततः केन|
अनुक्रम [५३१]
॥१४॥
Hrwasaram.org
~293