________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४८६] » “नियुक्ति: [४४८] + भाष्यं [३४...] + प्रक्षेपं [५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियु- तेर्मलयगि-
रीयावृत्तिः
प्रत गाथांक नि/भा/प्र ||४४८||
॥१३॥
मानं बहुफलं भवति, किं पुनर्यजनयाजनादिरूपपट्कर्मनिरतेषु ?, तेषु विशेषतो बहुफलं भविष्यतीति भावः । सम्पति कृपणभक्तानां । उत्पादनापुरतः कृपणप्रशंसारूपं वनीपकत्वं यथा समाचरति तथा प्रतिपादयति
दोषेषु ५ किवणेसु दुम्मणेसु य अबंधवायंकजुगियंगेसुं । पूयाहिज्जे लोए दाणपडागं हरइ दितो ॥ ४४९ ॥ वनीपकेषु व्याख्या-इह लोकः पूजाहार्यः-पूजया हियते-आवर्यते इति पूजाहार्यः-पूजितपूजको, न कोऽपि कृपणादिभ्यो ददाति,
भेदाः ततः कृपणेषु तथेष्टवियोगादिना दुर्मनस्तु तथाऽवान्धवेषु तथाऽऽतडो-ज्वरादिस्तयोगादातडिनोऽप्यातहास्तेषु तथा 'जुनिन्ताङ्गेषु च। कर्तितहस्तपादायवयवेषु निराकासतया दददस्मिल्लोके दानपताका 'हरति ' गृह्णाति । साम्पतमतिविभक्तानां पुरतोऽतिथिमशंसारूपं वनीपकत्वं यथा साधुर्विदधाति तथा दर्शयति| पाएण देइ लोगो उवगारिसु परिचिएसुऽज्झुसिए वा । जो पुण अढाखिन्नं अतिहिं पूएइ तं दाणं ॥ ४५० ।।
व्याख्या-इह प्रायेण लोक उपकारिषु यद्वा परिचितेषु यदिवा ' अध्युपिते' आश्रिते ददाति भक्तादि, यः पुनरध्वखिन्नमतिथि पूजयति तदेव दान, जगति प्रधानमिति शेषः । अधुना शुनां भक्तानां पुरतः शुनकपशंसारूपं वनीपकत्वं कुर्वन् यक्ति तदु-18 पदर्शयति
अवि नाम होज्ज सुलभो गोणाईणं तणाइ आहारो। छिच्छिक्कारहयाणं न हु सुलहो होइ सुणगाणं ॥ ४५१॥ केलासभवणा एए, आगया गुज्झगा महिं । चरंति जक्खरूवेणं, पूयाऽपूया हियाऽहिया ॥ ४५२॥
दीप
अनुक्रम [४८६]
~273~