________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४८४] » “नियुक्ति: [४४६] + भाष्यं [३४...] + प्रक्षेपं [५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||४४६||
भंति चित्तकम्म ठिया व कारुणिय दाणरुइणो वा । अवि कामगद्दहेसुवि न नरसई किं पुण जईसु ?॥ ४४६॥
व्याख्या एवं नाम निश्चला भगवन्तोऽमी शाक्यादयो भुञ्जते यथा चित्रकर्मलिखिता इव भुञ्जाना लक्ष्यन्ते, तथा परमकारुणिका पते दानरुचयक्ष, तत एतेभ्योऽवश्यं भोजनं दातव्यम् , अपि च 'कामगर्दभेष्वपि ' मैथुने गई भेष्विवातिपस के ब्राह्मणेविति गम्यते, दर्स न नश्यति , किं पुनरमीषु शाक्यादिषु, एतेभ्यो दत्तपतिशयेन बहुफळमिति भावः, तस्मादातव्यपेतेभ्यो विशेषतः । अत्र | दोषान् दर्शयतिमिच्छत्तथिरीकरणं उगमदोसा य तेसु वा गच्छे । चडुकारदिन्नदाणा पञ्चत्थिग मा पुणो इंतु ॥४४॥
व्याख्या एवं हि शाक्यादिप्रशंसने लोके मिथ्यात्वं स्थिरीकृतं भवति, तथाहि-साधनोऽप्यमून प्रशंसन्ति तस्मादेतेषां सत्य इति, तथा यदि भक्ता भद्रका भवेयुः तत इत्वं साधुप्रशंसामुपलभ्य तयोगमाधाकर्मिकादि समाचरेयुः, ततस्तरमापा कदा-॥
चित्साधुवेषमपहाय तेषु शाक्यादिषु गच्छेयुः, तथा लोके चढ़कारिण एते जन्मान्तरेऽप्यदत्चदाना आहाराधय श्वान इवात्मानं दर्शयजन्तीत्यवर्णवादः, यदि पुनः शाक्यादयः शाक्यादिभक्ता चा 'प्रत्यर्थिकाः' अत्यनीका भवेयुः ततः प्रद्वेषतः प्रशंसावचनमवज्ञायेत्यं ब्रूयुः|मा पुनरत्र भवन्त आयान्विति । ब्राह्मणभक्तानां पुरतो ब्राह्मणप्रशंसारूपं बनीपकत्वं यथा करोति तथा दर्शयति
लोयाणुग्गहकारिसु भूमीदेवेसु बहुफलं दाणं । अवि नाम बंभबंधुसु किं पुण छक्कामनिरएसु ? ॥ ४४८ ॥ व्याख्या-पिण्डमदानादिना लोकोपकारिषु भूमिदेवेधु ब्राह्मणेष्वपि नाम ब्रह्मबन्धुष्वपि-जातिमात्रब्राह्मणेष्वपि दानं दीय
दीप
अनुक्रम [४८४]
~272