________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [४७८] » “नियुक्ति: [४४०] + भाष्यं [३४...] + प्रक्षेपं [५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-[०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ॥४४०||
पिण्डनियुमलयगिरीयावृत्ति ॥१२९॥
भेदः
दीप
सम्ममसम्मा किरिया अणेण ऊणाऽहिया व विवरीया । समिहामंताहुइठाणजागकाले य घोसाई ॥ ४४० ॥ उत्पादनाव्याख्या-साधुभिक्षार्थमटन क्वचिद् ब्राह्मणगृहे पविष्टः संस्तस्य पुत्र होमादिक्रियाः कुर्वाणं दृष्ट्वा पितरं प्रति स्वजातिप्रकटनाय
दोषेषु । जल्पति-अनेन तव पुत्रेण सम्पगसम्यग्वा होमादिका क्रिया कृता, तासम्यक् विधा, तद्यथा-ऊनाऽधिका विपरीता वा, सम्यक् समि
|आजीवधादीन् घोपादींश्च यथाऽवस्थितानाश्रित्य, तत्र 'समिधः अश्वत्थादिवृक्षाणां पतिशाखाखण्डानि 'मन्त्राः' प्रणवप्रभृतिका अक्षरपद्ध
| दोषे ५ तयः 'आहुतिः' अग्नौ घृतादेः प्रक्षेपः । स्थानम् ' उस्कटादि 'यागः' अश्वमेधादिः 'काल' प्रभातादि 'घोषा' उदाचादयः, आदिशब्दास्वदीयोंदिवणेपरिग्रहः, एवं चोक्के स साधु ब्राह्मणं जानाति, तथा च सति भद्रे प्रान्ते वा पूर्ववदोषा बक्तव्याः । उक्तं जातेरुपनीवनम्, अथ कुलायुपजीवनमाह
उम्गाइकुलेसुवि एमेव गणे मंडलप्पवेसाई । देउलदरिसणभासाउवणयणे दंडमाईया ॥ ४४१ ॥
व्याख्या-'एवमेव' जाताविव कुलादिष्वपि उग्रादिघूपजीवनं अवगन्तव्यं, यथा कोऽपि साधुरुग्रकुले भिक्षार्थं प्रविष्टः, तत्र च तत्पुर्व पदातीन् यथावदारक्षककर्मसु नियुञ्जानं दृष्ट्वा तत्पितरमाह-जायते तव पुत्रोऽप्रवेदितोऽपि यथायोग पदातीनां नियोजनेनोग्रकुलसम्भूत इति, ततः स जानाति-एपोऽपि साधुरुपकुलसमुत्पन्न इति, इदं तु सूचया स्वकुलप्रकाशनं, यदा तु स्फुटवाचैव स्वकुलमावेदयति । यथाऽहं उग्रकुलः भोगकुल इत्यादि तदाऽसूचया प्रकटनं, तेषां भद्रमान्तत्वे पूर्वोक्तानुसारेण दोषा वक्तव्याः । तथा गणे' गणविषये मण्डलमवेशादि, इहाकरवल(करबाट)के प्रविष्टस्यैकस्य मल्लस्य यलुभ्यं भूखण्डं तन्मण्डलं, तत्र वर्तमानस्य प्रतिद्वन्दिनो मल्लस्प विघाताय
अनुक्रम [४७८]
॥१२९।।
~269