________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [४७९] » “नियुक्ति: [४४१] + भाष्यं [३४...] + प्रक्षेपं [५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ॥४४१||
या प्रवेशस्तदादि, आदिशब्दाद्रीचाग्रहादिपरिग्रहः, तथा ' देवकुलदर्शन' युद्धमवेशे चामुण्डापतिमापणमनं, 'भाषोपनयनं' प्रतिमल्लाहानाय तथा तथा वचनदौकनं दण्डादिका' धरणिपातच्छुप्ताङ्कयुद्धप्रभृतयः, एतान् गणपदे प्रविष्टः सन् तत्पुत्रस्य प्रशंसति, तथा च सति तेन ज्ञायते यथैपोऽपि साधुर्मल इत्यादि प्राग्वत् । कर्मशिल्पयोराजीवनमाह
कत्तरि पओअणावेक्खवत्थु बहुवित्थरेसु एमेव । कम्मसु य सिप्पेसु य सम्ममसम्मेसु सूईयरा ॥ ४४२ ॥ व्याख्या-कर्मसु शिल्पेषु चैवमेव-कुलादाविवोपजीवनं वक्तव्यं, कथम् ? इत्याह-कर्चरि' कर्मणां शिल्पानां च विधायके, उपलक्षणमेतत् विधापके च वणिजादौ, सप्तमी चात्र पाठयथे, ततोऽयमर्थ:-कर्तुः कारापकस्य च प्रयोजनापेक्षेषु भूमिविलिखनादिषु समयोजननिमित्तं धियमाणेषु हलादिषु वस्तु, सूत्रे चात्र विभक्तिलोप आपत्वात् , 'बहुविस्तरेषु प्रभूतेषु नानाविधेषु च, सम्पगसम्पगिति वा सामोच्यमानेषु-शोभनाम्यशोभनानीति वा कथ्यमानेषु यदात्मनि कर्माण शिल्पे वा कौशलज्ञापनं तत्तयोरुपजीवनम् । इयमत्र भावना-18 प्रविष्टः सन् साधुः कृष्यादेः कर्तुः कारापकस्य वा तत्पयोजनापेक्षणीयानि नानारूपाणि हलादीनि बहूनि वस्तूनि तानि दृष्ट्वाऽऽत्मनः कर्मणि शिल्पे वा कौशलज्ञापनाय शोभनान्यशोभनानीति वा यक्ति तत्कर्मशिल्पयोराजीवनम् । अनेन च प्रकारेण कौशलज्ञापन सूचास्फुटवचनेन च कौशलकथनमसूचा । उक्तमाजीवद्वारम्, अथ बनीपकद्वारं वक्तव्यं, तत्र प्रथमतो बनीपकस्य भेदान्निरुक्ति चा शब्दस्याह-- | समणे माहणि किवणे अतिही साणे य होइ पंचमए । वणि जायणत्ति वणिओ पायप्पाणं वणेइति ॥ ४४३ ।।
दीप
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
अनुक्रम [४७९]
SHARERIEatinintentiational
Wreturasurare.org
~270