________________
आगम
(४१/२)
प्रत गाथांक
नि/भा/प्र
||४३८||
दीप
अनुक्रम [४७६ ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [४७६ ] ·→ “निर्युक्तिः [४३८] + भाष्यं [३४] + प्रक्षेपं [५...
जाईकुले विभासा गणो उ मलाइ कम्म किसिमाई । तुलाइ सिप्पऽणावज्जगं च कंमेयराऽऽज्जं ॥ ४३८ ॥ व्याख्या - जातिकुले ' विभाषा' विविधं भाषणं कार्य, तथैवं नातिः - ब्राह्मणादिका कुलम् - उग्रादि, अथवा मातुः समुत्था जातिः पितृसमुत्थं कुलं । 'गणः' मल्लादिवृन्दं, कर्म-कृप्यादि, 'शिल्लं' तूर्णादि तूर्णनसीवनप्रभृति, अथवा 'अनावर्तकम्' अमीत्युउत्पादकं कर्म इतरत्तु 'आवर्जकं ' प्रीत्युत्पादकं शिल्पम्, अन्ये त्वाहुः - अनाचार्योपदिष्टं कर्म आचार्योपदिष्टं तु शिल्पमिति । तत्र यथा साधुः सूचया स्वजातिमकटनाज्जातिमुपजीवति तथा दर्शयति
होमायवितह करणे नज्जइजह सोत्तियरस पुत्तोत्ति । वसिओ वेस गुरुकुले आयरियगुणे व सूएइ ॥ ४३९ ॥ "व्याख्या - साधुर्भिक्षार्थमटन् ब्राह्मणगृहे प्रविष्टः संस्तस्य पुत्रं होमादिक्रियाः कुर्वाणं दृष्ट्वा तदभिमुखं प्रति स्वनातिप्रकटनाय | जल्पति — होमादिक्रियाणामवितथकरणे एष तव पुत्रो ज्ञायते यथा श्रोत्रियस्य पुत्र इति यदिवोषित एष सम्यग्गुरुकुले इति ज्ञायते, अथवा सूचयत्येष तव पुत्र आत्मन आचार्यगुणान् ततो नियमादेष महानाचार्यो भविष्यतीति । ततः एवमुक्ते स ब्राह्मणो वदति - साधो ! त्वमवश्यं ब्राह्मणो येनेत्थं होमादीनामवितथत्वं जानासि, साबुच मौनेनावतिष्ठते, एतच सूचया स्वजातिमकटनम् । अत्र चानेके दोषाः तथाहि यदि स ब्राह्मणो भद्रकस्तर्हि स्वजातिपक्षपाततः प्रभूतमाहारादिकं दापयति, तदपि च जात्युपजीवननिमित्तमिति भगवता प्रतिषिद्धम्, अथ प्रान्तस्तहिं भ्रष्टोऽयं पापात्मा ब्राह्मण्यं परित्यक्तमिति विचिन्त्य स्वगृहनिष्कासनादि करोति, असूचया तु जात्याजीवनं पृष्टोऽपृष्टो वाऽऽहारार्थं स्वजातिं प्रकटयति यथाऽहं ब्राह्मण इति, तत्राप्यनन्तरोक्ता एव दोषाः, क्षत्रियादिजातिष्यपि, एवं कुला|दिष्वपि भावनीयम् । एतदेव किञ्चिदयक्तीकुर्वन्नाह -
Education infomation
For Final P
८०
V
~268~
›�6000.