________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||33||
दीप
अनुक्रम
[४७३]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [ ४७३] “निर्युक्तिः [४३६] + भाष्यं [३३] + प्रक्षेपं [५...
●→
८०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
पिण्डनिर्यु- तिल कस्तत्सर्वमनेना वितथं कथयामासे, ततः स ईर्ष्यावशविस्फुरितको पहुतवहः साधुमपृच्छत् कथय साथी ! किमस्या बडवाया गर्भेऽस्ति ? तेर्मलपगिइति साधुः मा पञ्चपुण्डः किशोरः, ततः सोऽचिन्तयत्-यदीदं सत्यं भविष्यति तर्हि मद्भार्यामपतिलकादिकथनमपि सत्यम्, इतरथा अब रीयावृत्तिः * इयमेष विरुद्धकर्मसमाचारीति विनिपात्यः, तत एवं विचिन्त्य वडवाया गर्भः पाटितः पातितः परिस्फुरन् पञ्चपुण्डुः किशोरः, ततस्तं दृष्ट्रा * सञ्जातको पोपशमः साधुमवादीत् यदीदं न भवेत्ता त्वमपि न भवेरिति । सूत्रं सुगमम् । एतदेव गाथाद्वयेन भाष्यकृद्विवृणोति - दूरा भोयण गागि आगओ परिणयस्स पञ्च्चोणी । पुच्छा समणे कहणं साइयंकार सुमिणाई || ( भा०४२)
॥१२८॥
कोवो वडवागमं च पुच्छिओ पंचपुंडमाहंसु । फालणदिडे जइ नेव तो तुहं अवित कइ वा ॥ ( भा०४३ ) व्याख्या - सुगमं । नवरं 'पचोणी' सन्मुखागमनं, 'साइयंकार' ति सप्रत्ययं स्वप्नादि, अपि च-अत्र साबुना समत्ययकथनेनात्मनो वधः पारदारिकत्वं च दूषणं परिहतं, कति पुनरेवंविधाः 'अवितथं ' निमित्तं कथयिष्यन्ति ?, तस्मात्सर्वथा साधुना निमित्तं न प्रयोक्तव्यमिति । उक्तं निमित्तद्वारं, साम्मतमाजीवद्वारमाह
जाई कुल गण कम्मे सिप्पे आजीवणा उ पंचविहा । सूयाऍ असूयाऍ व अपाण कहेहि एकेके ॥ ४३७ ॥ व्याख्या - आजीवना पञ्चविधा, तयथा – 'जातिविषया' जातिमाजीवनीकरोतीत्यर्थः एवं कुलविषया गणविषया कर्मविषया शिल्पविषया च सा चाऽऽजीवनैकैकस्मिन् भेदे दिया, तद्यथा-सूचयाऽऽत्मानं कथयति असूचवा च तत्र 'सूचा ' वचनभङ्गिविशेषेण कथनं 'असूचा' स्फुटवचनेन । तत्र जात्यादीनां लक्षणमाह---
Education internationa
For Pass Use Only
~267~
****************
उत्पादनादोषेषु ३
निमित्ते
भोजककथा
भा० ३३
भा० ३४
॥ १२८ ॥