________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४७१] .→ “नियुक्ति : [४३५] + भाष्यं [३२...] + प्रक्षेपं [ . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-[०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१||
नियमा तिकालबिसएऽवि निमित्ते छव्विहे भवे दोसा । सज्जं तु वट्टमाणे आउभए तत्थिमं नायं ॥ ४३५ ॥ ____ व्याख्या-त्रिकालविषयेऽपि । अतीतविषये वर्तमानविषये भविष्यद्विषये च प्रत्येक पविधे' लाभालाभमुखदुःखजीवितमरणरूपे निमित्ते नियमादोषा भवन्ति, ते च दोषा 'आउभए 'त्ति केचिदात्मविघातिनस्तस्य साधोारणादिहेतव इत्यर्थः, केचिदुभयविघातिनः ये साधोः शेषस्य च जीवस्य धातहेतवः, उपलक्षणमेतत्, केचित्केवळपरविघातिनच, तत्र 'वर्तमाने वर्तमानकालविषये निमित्ते प्रयुज्यमाने 'सद्यः । तत्क्षणं परविघातकारिणीद-वक्ष्यमाणं ज्ञातमुदाहरणं । तदेवाह
आकंपिया निमित्तेण भोइणी भोइए चिरगयमि । पुव्वभणिए कहं ते आगउ ? रुट्ठो य वडवाए ॥ ४३६ ॥
व्याख्या-कोऽपि ग्रामनायको निजभार्या पश्चान्मुक्त्वा दिग्यात्रां गतः, सा च तद्भार्या केनापि साधुना निमित्तेनावजिता, ग्रामनायकेन च दूरगतेन चिन्तितं, यथाऽहमेकाकी प्रच्छन्नो गत्वा निजभार्यायाश्चेष्टितमवेक्षिष्ये, सा किं दुःशीला सुशीलाइति । अथ च तदार्यया साधोः सकाशात्तदागमनमवगत्य परिजनः सर्वोऽपि तत्सम्मुखं प्रेषितः, पृष्टश्च भोजकेन परिजनो-यथा भोः! कयं मदागमनमज्ञायि! इति, स पाह-भोगिन्या कथितमिति, साधुश्च तदानी भोजकगृहे समागतो बत्तते, भोगिन्याश्च प्रत्ययपुरस्सरं| नायकेन सह यजल्पितं ययेष्टितं यो वाऽनया स्वमो दृष्टो यद्वा शरीरे मपतिलकादि तत्सर्वं कथयन्नास्ते, अत्रान्तरे च समागतो भोजकः,18 कृतश्च तया यथोचित उपचारः, पृष्टा च तेन-कथं त्वया ममागमनमवजम्मे? इति, साऽवादीत-साधुनिमित्तात्, ततस्तेन भणितम् , अस्ति कोऽप्यन्योऽपि प्रत्ययः, सा ततोऽवादी-युष्माभिः सह पूर्व जल्पितं चेष्टितं च यो वा मया स्वमो दृष्टः यश्च मम गुह्यपदेशे
दीप
404000000000000000000000000000
0000000००००००००००००००000000रुरुककर
अनुक्रम [४७१]
SARERainintenarana
अत्र एका प्रक्षेप-गाथा वर्तते. सा मया संपादित: 'आगमसत्ताणि' मूलं एवं सटीकं उभये पुस्तके वर्तते
~266~