________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [४६५] » “नियुक्ति: [४३०] + भाष्यं [३२...] + प्रक्षेपं [४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||४३०||
नाम् ' अप्पाणि ' सन्देशं कथयति, यथा सा ते माताऽमुकं भगति, स वा ते पिता इदं भगति । सम्मति स्वामारप्रामाविषयी लो को-18 त्तरे छन्नां दूतीमाह| दइत् ख गरहियं अप्पाहिउ बिइयपच्चया भणति । अविकोबिया सुया ते जा आह इमं भणसु खंति ॥ ४३१।।
व्याख्याकोऽपि साधः कस्याधित पुत्रिकया ' अपाहितः सन्दिष्टः सन् एवं विचिन्तयति द्वतीवं खल गर्हितं. सावयत्वात. तत एवं विचिन्त्य द्वितीयपत्ययात्-द्वितीयसलाटकसाधुमों मां दूतीदोपदुष्टुं ज्ञासीदिल्येवमर्थ भगवन्तरेणेदं भणति-पथा 'अविकोविदा' अकुशला जिनशासने सा तव सुता या आह-इदं भण मदीयां 'खन्ति' जननी मिति, साऽप्परगतार्थसन्देशिका द्वितीयसङ्घनाटकसाधुचिचरक्षणार्यमेव भणति-बारयिष्यामि तां निजमुतां येन पुनरेवं न सन्दिशतीति । सम्मति स्वग्रामविषपामुमयपक्षमच्छ मां दूतीमाहउभयेऽवि य पच्छन्ना खंत ! कहिज्जाहि खंतियाएँ तुमं । तं तह संजायंति य तहेव अह तं करेज्जासि॥४३२॥
व्याख्या-उभयस्मिन्नपि च ' लोकलोकोत्तररूपे पक्षे प्रच्छन्ना दूतीय, यथा 'खंत 'ति विभक्तिलोपात् खन्तस्य-पितृरथया । 'खन्तिकायाः जनन्यास्त्वं कथय, यया तद् विदितं विवक्षितं कार्य तथैव सञ्जातम् , अयत्रा तद्विवक्षितं तयैव कुर्याः । सम्पति प्रकट परग्रामहूतीत्वमाश्रित्य दोषान दृष्टान्तेनोपदर्शयति
गामाण दोण्ह वेरै सेज्जायरि धूय तत्थ खंतस्स । वहपरिणय खंतऽज्झत्थ(प्पाह)णं व णाए कए जुई ॥४३३॥
दीप
अनुक्रम [४६५]
~264