________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४६२] .→ “नियुक्ति: [४२७] + भाष्यं [३२] + प्रक्षेपं [४... .. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
घे संगमसू
प्रत गाथांक नि/भा/प्र ||३२||
दीप
पिण्डनियु- व्याख्या-मुगम, नवरं पूयणचेडे'त्ति पूतना-दुष्टव्यन्तरी तया गृहीते 'चेटे' वालके रोदिति, 'विकटना : आलोचनम् । उक्त धात्रीदोतेर्मलयगि- धात्रीद्वारम् । अथ दूतीद्वारमाहरीयात्ति: सग्गाम परम्गामे दुविहा दुई उ होइ नायब्वा । सा वा सो वा भणई भणइ व तं छन्नवयणेणं ॥ ४२८॥ रिदचोदा०
___व्याख्या-इह दूती द्विधा, तद्यथा-स्वग्रामे परग्रामे च, तत्र यस्मिन् ग्रामे साधुर्वप्तति तस्मिन्नेत्र ग्रामे यदि सन्देशककथिका हातहि सा खग्रामदूती, या तु परग्रामे गत्वा सन्देशं कथयति सा परग्रामदूती, एकैकाऽपि च द्विधा, तपथा-कटा छन्ना च, तब
सा तव माता स वा तव पिता एवं भणति-सन्देशं कथयति, सा प्रकटा, या तु तं सन्देश छन्ववचनेन कथयति सा छत्रा । एनमेवार्थ ।। सविशेष व्यक्तीकरोतिएकेकावि य दुविहा पागड छन्ना य छन्न दुविहा उ । लोगुचरि तत्थेगा बीया पुण उभयपक्खेऽवि ॥ ४२९॥
व्याख्या-इह दूतीत्वसमाचरणमपि दूती, साऽपि चैकैका स्वग्रामविषया परग्रामविषया च द्विघा, तद्यथा-प्रकटा छन्ना च, सत्र साछन्ना पुनरपि द्विधा, तपथा-एका लोकोत्तरे लोकोत्तर एव, द्वितीयसकाटकसाधोरपि गुप्ता इत्यर्थः । द्वितीया पुनरुभयपक्षेऽपि लोके लोकोत्तरे च, पावर्तिनो जनस्य सङ्काटकसत्कद्वितीयसाधारपि च गुमेति भावः । स्वग्रामपरग्रामविषयां प्रकटा दूवीमाह
॥१२६॥ भिक्खाई वच्चंते अप्पाहणि नेइ खंतियाईणं । सा ते अमुगं माया सो व पिया ते इमं भणइ ॥ ४३०॥ . व्याख्या-'भिक्षादौ ' भिक्षादिनिमित्तं चेत्यर्थः, वर्जस्तस्यैव ग्रामस्य सत्के पाटकान्तरे परग्रामे वा खंतियाईणं' जनन्यादी
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
अनुक्रम [४६२]
~263