________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [४४९] » “नियुक्ति: [४१६] + भाष्यं [३०...] + प्रक्षेपं [४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||४१६||
दीप
स्तनापरपर्यायौ कि कूपराकारचीघों यद्वाऽतिशयेन स्थूलो ?, शरीरेऽपि तस्याः किं स्थूलत्वं किं वा कशख, तत एवं पृष्ट्वा तत्रेश्वरगृहे। |||गतः सन् 'सत्समक्ष ' गृहस्वाम्यादिसमक्षं तं बालकं दृष्ट्वा भणति । किं तद्भणति ? इत्पत आह
अणुडियं व अणविक्खियं व इणमं कुलं तु मन्नामि । पुन्नेहिं जहिताए(जदिच्छाए) तरई बालेण सएमो॥१७॥
व्याख्या-अहमिदं मन्ये-'इदं युष्मदीयं कुलमधुनोस्थित-सम्मत्येवेश्वरीभूतं, यदि पुनः परम्परागतलक्ष्मीकमिदमभविष्यत तहि कथं न परम्परया धात्रीलक्षणे कुशलमपि अभविष्यत् ? इति भावः, यद्वा 'अनवेक्षितम् ' अपरिभावितं महत्तरपुरुषः, तत एव, या हवासा वा धात्री प्रियते, एतब बालेनासङ्गतधात्रीस्तनपानविच्छायेन 'सूचयामः' लक्षयामः, तत एवंभूतधात्रीयुक्तमपीदं कुल 'तरति'
क्षेमेण वर्तते तत् मन्ये पुण्यैः प्राक्तनजन्मकृतैः यदिवा यदृच्छया-एवमेव ।। तत एवमुक्ते सति ससम्भ्रम बालकस्य जननी जनको वा
साधु मत्याह-भगवन् ! के धाच्या दोषाः ?, ततः साधुर्धात्रीदोषान् कथयति: थेरी दुबलखीरा चिमिढो पेल्लियमहो अइथणीए । तणुई उ मंदखीरा कुप्परथणियाएँ सूइमुहो ॥ ४१८॥
व्याख्या-या किल धात्री स्थचिरा सा ' अवलक्षीरा' अबलस्तन्या इति, ततो पालो न बलं गृह्णाति, या त्वतिस्तनी तस्याः स्तन्यं पिवन स्तनेन ' प्रेरितमुखः' चम्पितमुखावयबोष्टनासिकश्चिपिटनासिको भवति, या तु शरीरेण कशा सा ' मन्दक्षीरा ' अल्प-||
क्षीरा, ततः परिपूर्ण तस्याः स्तन्यं वालो न पामोति, वदभावाच्च सीदति , तथा या कूपरस्तनी तस्याः स्तन्यं पिबन् बालः सूचीमखो का भवति, स हि मुखं दीर्घतया प्रसार्य तस्याः स्तन्यं पिबति, ततस्तथारूपाभ्यासतस्तस्य मुखं सूच्याकारं भवति, उक्तं च-"निस्थामा स्थ
अनुक्रम [४४९]
R
~256