________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४४७] » “नियुक्ति: [४१४] + भाष्यं [३०...] + प्रक्षेपं [४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||४१४||
पिण्डनियु
अहिगरण भद्दपंता कम्मुदय गिलाणए य उड्डाहो । चडुकारी य अवन्नो नियगो अन्नं च णं संके ॥ ४१४ ॥ ॥: उत्पादनातेर्मळयगि
दोषेषु धारीयात्तिः । व्याख्या-यदि बालकजननी भंद्रा-धर्माभिमुखी भवति तर्हि प्राक्तनैः साधुवचनैरावजिता सती अधिकरणम्-आधाकर्मादि |
श्रीदोषः करोति, अथ पान्ता-धर्मानभिमुखी वहि प्रद्वेषं यातीति शेषः, तथा यदि स्वकर्मोदयात्कथमपि स बालो ग्लानो भवति तदि ' उड्डाः। ॥१२॥ प्रवचनमालिन्यं, यथा साधुना तदानीमालपितः क्षीरं वा पायितोऽन्यत्र वा नीत्वा कस्या अपि स्तन्यं पायितस्तेन ग्लानो जाता, तथा
ऽतीव चाटुकारीति लोके 'अवर्णः' अश्लाघा, तथा 'निजकः' भा 'अन्यद्वा मैथुनादिकं 'णम्' इति वाक्यालङ्कमरे तथारूपसा| धुवचनश्रवणतः 'शङ्कते' सम्भावयति । अथवा प्रकारान्तरेण धात्रीकरणे यो दोषस्तं दर्शयति
अयमवरो उ विकप्पो भिक्खायरि सहि अदिई पुच्छा । दुक्खसहाय विभासा हियं मे धाइत्तणं अज्ज ॥ ४१५ ।। वयगंडथल्लतणुयत्तणेहिं तं पुच्छिउँ अयाणतो । तत्थ गओ तस्समक्खं भणाइ तं पासिउं बालं ॥ ४१६ ॥
व्याख्या-अयमपरो विकल्पो धात्रीकरणे, तमेवाह-भिक्षाचर्याप्रविष्टेन साधुना काचित आद्धिका 'अधृतिः 'धृतिरहिता दृष्टा ततः पृष्टा यथा-किमद्य त्वं सशोका दृश्यसे?, तत एवमुक्ता सती सा माइ-यो दुःखसहायो भवति तस्मै दुःखं निवेयते, दुःखसहायश्च स उच्यते यो दुःखमतीकारसमर्थः, ततः साधुराह-अदं दुःखसहायस्तस्मान्निवेद्यतां मे दुःख, ततः सा पाह-अब मे-प्रम धात्रीत्वममुकष्मि- ॥१२२|| नीश्वरगृहे 'हतं स्फेटितं ततोऽहं विषण्णा, ततः साधुराह-मा त्वं विषादं काषी: अहमवश्यं स्वांतत्राचिरेण धात्री स्थापयामीति प्रतिज्ञा विधाय तस्याः पाश्ऽभिनवस्थापिताया धाच्या वयःप्रभृतिकमजानानः पृच्छति, यथा किं तस्या वयः-तारुण्यं परिणतं चा?, गण्डावपि
दीप
अनुक्रम [४४७]
~255